पृष्ठम्:वृत्तरत्नाकरम्.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सस (बर्ण)- वृताधिकाराऽध्यायः। ४९

।।। ऽ।S IS। S तरणिजातटे विहारिणी ब्रजविलासिनीविलासतः । मुररिपोस्तनुः पुनातु वः सुकृतशालिनां मनोरमा ॥२८॥ त० ज० ज९ गुयु ० ऽ ऽ । । ऽ ।ऽ ।-७ जौ जो गुरुणेयमुपस्थिता ॥२६

 जौ=तागणजगौ, अः = पुनरेको जगणः गुरुणा+एकेन गुरुणा सह चेदेने, तदा सा ‘उपस्थिता' नाम लेया । पादे यतिः गभष्टभिधेयेके ।

 भाषा- तगण, जगण, पुन. जगण और अन्त में एक गुप्त है तो यह 'उपस्थिना' नाम छन्द होता है । उद।इ णां यथा वा

 एषा जगदेकमनोहरा कन्या , कनकेऽवल दीधिनिः ।

 लक्ष्मीरिव दानवमदन पुर्यैर्नरनाथमुपस्थित ॥

 छन्दोमञ्जर्या त्वरितगतिरपि लक्षिता । ‘त्वरितगतिश्च गजनगः'। इति । नगणः, जगणः पुनर्नगणः, अन्ते एको गुरुत् 'स्वरित गतिःइति सोच्यते । उदाहृतश्च काव्यादर्शस्थेन दण्डिकाध्येन--

 चितिलिजितिन्धितविटतिव्रततपः परगतयः ।

 उरु रुरुधुर्गरु दुइव सरथः वीरकुलम् । । व्याख्यातीतदस्माभिः काव्यादर्शस्य ‘कुसुमप्रतिमायाम्' इति तथैव कणेहत्य निरीक्षणीयम् ॥२९॥ अथ [ ११ ] त्रिष्टुप् त० त० ०

  • ====

ऽ ऽ । ऽ ऽ ।। ७ ।-- स्यादिन्द्रवज्ञा यदि तौ जगौ गः ॥३०॥

 यदि नौ=दौ तगणैौजगौततो जगणणुक ग=पुनरेको गुरुखेद सा ‘इन्द्रवज’ नाम ।

 भाषा -दो तगण, एक जगण और दो गुरु हैं तो उसके 'इन्द्रवन' कहते हैं। उदाहरणं यथा वा-- • गौरवर्णेत्यर्थः । नरनाषमुपस्थिता=राशी जातेयर्थः ।