पृष्ठम्:वृत्तरत्नाकरम्.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
रत्नप्रभोपेते वृत्तरत्नाकरे-

४८ रत्नप्रभोपेते धृतरनाकरे

 यदि पूर्वं भगणःततो मगणःततः सगणःपुनरेको गुरुः स्यात् लेये ‘रुक्मवती’ इत्युच्यते । यतः पादान्ते एव ।(उ०) यथा वा

 कायमनोमयैः परिशुदैर्यस्य सदा कंसदिवि भकिः ।

 राज्यपदे हरीलिरुदारा रुक्मवती ॥ विन्नः सलु तस्य * ॥

 इयमेव ‘चम्पकमाला' इत्यपि कथ्यते । भ० म० स० गु ०

5 ।|-S ऽ - । 3- S चम्पकमाला चेद्भमसादृगः ॥२६॥ म० भ० स० गु० ऽ ऽ ऽ-S ||-|| s- ज्ञेया मत्त मभसगयुक्ता ॥२७

 मभसगयुक्त=पूर्व मगणःततो भगणःततः सगणः, एको गुरुब्धे 'मस' नाम या चतुर्भिः षभिश्च यतिः ।

 भाषा-मगण, भगण, मगण और अन्त में एक गुरु हो तो उसका नाम 'मता' जनन । (उ•) यथा वा- S S S S । ।।। ऽ ऽ

 + पीत्वा मत्ता मधु मधुपाली कैलिन्दीये तटवनकुजे ।


 उद्देवमन्ती, ब्रजजनराः कामसल मधुजिति चक्रे ॥२० न० र० अ० सू० ५ ५ ५-- ।। ५-७-७१-७ नरजगैर्भवेन्मनोरमा ॥२८॥

 न-र-जगण-गुरुभिः ‘मनोरमा' ज्ञेया । यावान्से यतिः ।

 भाष-नगण, रगणजगण और एक गुरु दो तो वह 'मनोरमा’ नाम छन्द होता है ।(उ०) यथा वा

  • अन्यदुदाहरणं यथा वा--

पादतले पन्नोदरगैर राजति यस्य ऊध्र्वगरेक्षा । सा भवति स्त्री लक्षणयुक्त, रुक्मवती सौभाग्यवती च ॥

  • मधुपाली=(कर्ता) अमरमाला मधु=पौष्पं रजो मथश्च पाषा कालिन्दीये=

यामुने तटवनकुजे=तीरवर्तिलतापिहितद्वारे उद्दध्यन्ते=ीडासक्तमजनरमाःगप सुन्दरीः मधुजिति=मधुसूदने श्रीकृष्णे कामासक्तः चक्रे । अन्यदुदाहरणं यथा स्वैरालापैः श्रुतिपुटपेयैर्गतीडा-सुरतविशेवैः । बासागरै इलसुरतानां मत्ता नारी रमयति चेतः ॥