पृष्ठम्:वृत्तरत्नाकरम्.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सम (वर्ण)- वृताधिकारायायः ।४७ सौमगणसगळूौ, जौ=एको जगणः एका गुरुरिति चेद तत् इदम्छभ्यः ‘शुद्धविरा’ इति मतम् । पादान्ते यतिः । भाषा–एक मगण, एक सगण, एक जगण, एक शुरु हो तो उसका नाम ( दशाक्षरा जाति में ) 'शुद्धविरा' होता है ।( ७० ) यथा S S ऽ ।। S।S।S विश्व तिष्ठति कुक्षिक वक्त्रे यस्य सरस्वती सदा।। अस्मीपितामहो गुरुर्जह्वा शुद्धविराट् पुनातु नः ॥२३॥ म० न० य० गु०


+- ~= Priyanka Umakanth (सम्भाषणम्) ०९:४४, ७ जनवरी २०१९ (UTC)

७७-७ । । - S s-s म्नौ गौ चेति पणवनामेदम् ॥२४॥ म्नौ=यदि मगणः, ततो नगणः, गौ=ततो यगणः एको गुरुब्ध तदा पणचनाम(कम्} तदुच्यते । पश्वभिश्व २ यतिः । भाष-एक मगण, एक जगण और एक गुफा हो तो उसको 'पणवनामक] जानना । उ०] यथा ब मीमांसारसममृतं पीत्ल, शस्त्रक्रिः पटुभितरा भाति । । एवं संसदि विदुषां मध्ये, जपान जमषण्यन्धवत् ॥ इति ॥२४॥ र० ज० र० ० --- Priyanka Umakanth (सम्भाषणम्) ०९:४४, ७ जनवरी २०१९ (UTC) ७ । ऽ- ।ऽ ।ऽ। ऽ - 8 ज रगौ मयूरसारिणी स्यात् ।२५। ज=गणजगणौ, रौ=गणगुरू चेत् 'मयूरसारिणी' नाम स्यात् पादान्ते यतिः । भाषा–यदि , अगण, पुनः एक रगण और एक गुय वर्ण हो तो यह 'मयूरसारिणी' नाम छन्द होता है। (उ०) यथा वा S A S। S। S। S ऽ मा बनामन्तराएपृषति रन्तुं, या ४ भुजङ्गभोगसक्तचित्त । या। टुनं प्रयाति सन्नतांस, तां मयूरसारिणं द्विजत् ॥P. भ० म० स० गु० ७ । ।-६४७०४ भ्मौ सगयुक रुक्मवतीयम् ॥२६॥ भुगतं विटः तद्रौ सक्तं खचितं चिओ यस्याः सा ‘भुजेन विषसर्पयोः । इति कौशः।