पृष्ठम्:वृत्तरत्नाकरम्.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
रत्नप्रभोपेते वृत्तरत्नाकरे-

४६ रजप्रभोपैते वृत्तरत्नाकरे

   अथ [९] बृहती ।

   र० न० स०

   ७ ७- । 1-149

   राजसाविह हलमुखी ॥२१॥

 शरगणात् अनन्तरं नसौ=नगण सगणौ स्यातां चेत्, इहछन्दःशास्त्रे ‘हलमुखी' सेन्युच्यते । अत्र प्रिमिः षभिश्च यतिरित्यान्नाथः ।

 भाष--यदि रगण, नगण, सगण हो तो उसको ( नवाचा जाति में ) 'लमुखी' कते हैं । ( उ० ) यथा वा-

  गण्डयोरतिशयकृशं यन्मुखं प्रकटदशनम् ।

  आयतं कलहनिरतं तां स्त्रियं स्पज हलमुखीम् ॥२१॥

   म० न० म०

  • »4 -- >

  ।। 4-1 । 1-S = S

  भुजगशिशुभृता नौ मः ॥२२॥

 नौ नगणौ, भ=एक मगणश्चै, 'भुजगशिशुभृत' नाम छन्दः। सप्तभेिद्धभ्यां च यतिरिति सम्प्रदायः ।

 भाषा–दो नगण, एक मगण होते है उसका नाम ‘भुजगशिशुभृता’ जानन्ना । ( उ० ) यथा वा-

  हदतटनिकटुक्षौणी भुजगशिशुभृता यासीत् ।

  मुररिपुदलते नागे व्रजजनसुखदः सभूत् + ॥ २॥

   अथ [ १० ] पक्तिः ।

   म० स० अ० शु ०

  -----A५ ---

   ऽ ऽ ऽ-18-|७ ।

   म्सौ गौ शुद्धविराडिदं मतम् ॥२३

  • यथा वा ममैव --

का गुह बद बटमते ! शुपत, वृध । निगमतः । निश्चितं मतमिह हि सा स्वात्मचिन्तनपरमतिः ॥ + इयमधिकतरं रम्या विकचकुबलयश्यमा । रमयति हृदयं यूनां भुजगशिशुभृता नारी ॥ ‘भुजगशिशुभृता’ इति पाठान्तरम् ।