पृष्ठम्:वृत्तरत्नाकरम्.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सम (वर्ण)-चुuधिकाराऽध्यायः । । ४५

  ज०  र० ल० ०

  ।ऽ । - ७ |S- । ->

  प्रमाणिका जरौ लगौ ॥१६॥

 यदि आी=जगण-गणैौ लगौघुगुरू च स्याताम्, तदा ‘प्रमणिका' नाम भवति ।

 भाषा-एक जगण, एक रगण, एक लघु, एक गुरु है तो ‘प्रमाणिक' कहते हैं। {ड०) यथा वा

  पुनातु भरिच्युता * सदा युताप्तिपञ्जयः ।

  श्रुतिस्मृतीप्रमाणका + भवाम्बुराशितारक ।

किंव- सरोजयोनिरम्बरे रसानके तथाच्युतः ।

  तव प्रमाणमीक्षितुं क्षमं न तौ बभूवतुः ॥१६॥

   अ० त० गु ० गु०

   । ऽ । ऽ ऽ ।--

   वितानमाभ्यां यदन्यत् ।२०॥

 आभ्याम् = समानिकाप्रमाणिकाश्यां यदन्यत् = अनुष्टुज़ तीयं छन्दो त ‘चितान’ मित्युच्यते । प्रायिकमिदं न नियम इति केचित् ।

 भाषा-अनुष्टुप् जपति मे मनिका प्रमाणिका से अन्य ( शेष ) छन्द को ‘वितान' कहते है । ( उ० ) यथा वा--

  हृदयं यस्य त्रातं गगनभगमम (नम }

  कमतेऽमी मणिचित्रं नृपतिम्र विननम ॥२०॥ ॐ अच्युनाऽघ्रिपद्मयोः=श्रीकृष्णचरणारविन्दयाः भलिरिति सम्बन्धः । + इयं मुनयो ‘मगस्वरूपिण’ इत्युच्यते-- द्वितूर्यषष्ठमष्टमं गुरुप्रयंजिनं यदा । तदा निवेदषन्ति ता बुध नगम्वरूपिणीम् ।। इति ।

  • ऽथकृतै छन्दसारसमूहे तु

तृष्ण यज धर्भ मज पापे हृदयं मा कुरु । ३८ अदि लक्ष्मीस्तब शिष्टननिशं संश्रय ॥ कझकमालभारिणं कन्दर्पदर्पहारिणम् । संसारबन्धमोचनं वदामहे त्रिलोचनम् । तस्याः स्मरामि मुन्दरं चन्द्रोपमानमाननम् । कन्दर्पापभङ्करभूविभ्रमोपशमितम् ॥ इत्याद्युदाहरणान्तरमपि हलायुधवृत्तितः सञ्चईतम् ।