पृष्ठम्:वृत्तरत्नाकरम्.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४
रत्नप्रभोपेते वृत्तरत्नाकरे-

रत्नप्रभोपेते वृत्तरत्नाकरे

  स० न० गु०२

  === - -

  ऽ ऽ । ।

  म्नौ गौ हंसरुतमेतत् ॥१७

 यदि लोमगणनगणे गौड च गुरू पा स्यात्, तत् ‘हंसरुतं’ नाम छन्दः ।

 भाषा-( कम नै ) एक मगण, एक नगण, द शुरु हों तो उसका नाम ‘हंसरुन’ जानना । ( उ० ) यथा वा-

  ऽ ऽ ऽ । । । ऽ ऽ

  * अभ्यागामिनशणलक्ष्मी-म और कणिनतुल्यम् ।

  तीरे राजनि नदीनां रम्यं हंसरुतमतत् ॥१ ॥

  २० ज० यु० ल०

 --- -== -=- =-

  ७ ॥७- S -७ ।

  ज समानिका गलौ च ॥१८॥

जगणजकारौ गलौ=शुरुळवू च पादः 'समानिका' = नाम तत् ।

 भाषा–यदि एक रगए, एक जगण, एक गुरु, एक लघु हो तौ उस छन्द का नाम 'समानिका’ है । ( उ० ) यथा वा-

  + यस्य कृष्णपादपमस्ति हत्तडागसश्च ।

  धीः समानिका परेण नजितात्र मत्सरेण ॥१८॥

 के अभ्यागामीति-एतत् रम्यं हंसरुतं नदीनां तंरेि राजति इति सम्बन्धः । कीदृशं तत् अभ्यागाभिशणलभा-मीरकुणिननुन्यम्=अभ्यागमिनी खर्वतः खम्यक् व्यापनरल या शणलचमीःभीरक्कणितम् नूपुरशब्दः तयोस्तुल्यम्। आधेयमुपमा। + अत्र=संखरे यस्य=हरिभक्षस्य कृष्णपादपद्मम् अस्ति । कीदृशं तत् । इतडागसङ्ग=हदयमैच तडागः संशं स्थानम् अर्थात् यस्य हृदयं सर्पदैव हस्चिरणं ध्यायति । तस्य धा:=ध्रुद्धिः परेण समनिका(=परस्मिन्नपि साम्यं भजते ‘आरमवत् सर्वभूतेषु' इति स्मृतः । कथंभूता धीः। मत्सरेण=आदर्यादिदोषेण न=नैव चिता व्याप्ता । भगवद्भावभाजो जीवन्मुहावरन्तति परः खरः ।

  वासवेsपि विक्रमेण असमान न याति ।

  तस्य बलवेश्वरस्य फेन तुल्यत क्रियेत ।

  ओं नमे जनार्दनय पापसद्यमोचनाय।

  दुरंदैन्यमर्दनाय पुण्डरीकमचनम् ॥ इत्यायपि समानिका ।