पृष्ठम्:वृत्तरत्नाकरम्.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सम (वर्ण)- घृताधिकाराऽध्यायः । ४३

  ० म० गु०२


   ऽ ऽ- 5 ७४-S S

  मो मो गो गो विद्युन्माला ॥१५॥

 यदि मो मः=श्रीौ मगणौगो गः=Xौ च गुरू स्याताम् (पएवं चतुर्भिः पदैः ) बिद्युन्माला' भवति । चतुर्भिश्चतुर्भिश्च यतिरिनि सम्प्रदायः । अष्टाक्षरप्रस्तारस्य सर्वगुर्वात्मकः प्रथमो मेदो ‘विद्युन्माला’ इति नाम्ना प्रसिद्धः ।

 भाषा–दो मगण तथ दो गुरु हो तो उसको विद्युन्माला' कहते है । ( छन्द की पूर्ति सर्वत्र बार पाद वे जाननी ) । ( उ० । यथा वा

  S S S S

  के वासेबली विद्युन्माला बहरैर्णः शापः

  यस्मिञ्जरिता तापंच्छित्त्यै गोमध्यस्थः कृष्णमदः ॥

अथवा– विद्युन्मालन न भेगम् मुक्त्वा मुक्तुं यद्वै कुर्बत् ।

  + ध्यानपनं नि:भामन्यं सैन्यं मतं यद्यऊइदेत् ॥१ ॥

   ४० त० ल० ०४०

   3। 1-3 3 -->

   माणवकं भात्तलगाः ॥१६॥

 यदि भाभगणान् तलभाः=तगण-लघु-गुरवो भवेयुः तदा माणवकम्’ नाम छन्दः । 'माणवकक्रीडितम्' इत्यस्यैव संज्ञा । यतिस्तु पूर्ववत् चतुर्भिः २ इति ।

 भाषायद क्रम से भगण, तगण, एक लघु, एक शुरु हो तो उसको 'माण्वक' कहते हैं । | उ० ) यथा वा

  * चञ्चल चूडं चपलैर्जर्मकृतैः कीलपरम् ।

  ध्यश्च सर्वे स्मरमुखं मन्दमुतं माणवकम् ॥ इति ॥

  • यस्मिन् बास बी=नाम्बरलता विद्युन्माला-तडिद्रजिः, बर्हणैर्ण =

मयूरपुङसमूहः शाक्र:=ऐन्द्रः चापः धनुeि सः कुत्राणाम्भोदःकृष्ण एव अम्भःकानूनन जलधरः सः तापोनित्यै–झुवनिवारणाय अन्ताम् । कीदृशः- गमध्य:गवां मध्ये स्थिनः वेदप्रतिपाद्यश्च ‘धर्मब्रह्माणं वेदैकबेथ’ इत्यभियुः । + यनोत्पलं नि:मामाम्यमिति धर्ममेघसमाधिसमुद्धृतम् । निर्वाजसमाधिब- भियन्ये । अत्र बहुवक्ष्ये बालानुपयोगि मत्वा नौक्तम् । ॐ चञ्चला चपला चूहा शिखा यस्य तमिस्यर्थः । एतस्य उदाहरणान्तरं यथा - ऽ।। ऽ ऽ ।। मणबकीडितकं यः कुरुते वृद्धवयाः । हास्यमसौ याति जने भिदुरिब सीपहः ॥