पृष्ठम्:वृत्तरत्नाकरम्.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
रत्नप्रभोपेते वृत्तरत्नाकरे-

४२ रसप्रभोपेते वृत्तरत्नाकरे

  । ऽ। ।।ऽ ऽ । ऽ । ।। ऽ ऽ

  * मुररितनुवल्ली कुमारललिता सा ।

  ब्रदोणनयनानां तत (न मुदमुचैः ॥१३॥

  अथ [ « ] अनुष्टुप् ।

   भ० भ० गु०शु०

   ~*~* ----

  ७ । ।- । 1-७

 व्भौ गिति चित्रपदा गः ॥१४॥

 यत्र पाये भगणं गुरू च स्याताम् (इत्येवं चत्वारः पदाः स्युः) ला चित्रपदा' नाम पादान्ते यतिः ।

 भाषा-जब प्रत्येक पाद में दो २ भगणु तथा दौ २ गुरु है तो उसकी ‘चित्रपदा’ कहते है । ( उ• ) यथा वा

  5 ।। ऽ।। ऽ

  + यामुनसैकतदेशे गौषवथुजलफेलौ ।

  केसरि पेर्गतिलीला चित्रपद जगदव्यत् ॥१४॥

 * मुशरिः=श्रीकृष्णः तस्य तनुः=शरीरमेव वल्ली=लत सा कुमारललिता=कुमा• रावस्थाहेतोर्मनोहरा व्रजैणनयनान=प्रजवासिनीनां मृगादीणाम् उचैः=अतिशयेन मुदम्=yर्षम् ततान=चिस्तारयामास । कुमारं कृष्णं दृष्ट्वा व्रजसुन्दर्यां मुदं भेजिरे इत्ययेः । यथा वा-

  ।ऽ ।।। ऽ

  यदीयरतिभूमौ विमाति तिलकाकः ।

  कुमारललितामै कुलान्यटति नारी ॥ इति ।

 t यामुनेति-कंसरिपौ=श्रीकृष्णस्य चित्रपद-अद्भुतचरणविन्यासा गतिर्बल्य=अमणविलास जगम् अध्यादिति सम्बन्धः । यामुनमैकतदेशे=यमुनाया। वालुकामये तट इत्यर्थः । गोपवधूभिः=पाङ्गनाभिः सह जलकेलौ=अलडायाम् ॥ अन्यदप्युदाहरणम् म् ियथा वा--

  यस्य मुखे प्रियवाणी तसे सजनता च ।

  चित्रपदषि च कलमीस्तं पुरुषं न जहाति ॥

 चित्रपदा=चपलखभाचापीत्यर्थः । लचमीरिति कर्तृपदम् । अत्र ‘सजनता च' ‘बह्वति’ इत्युभयत्रापि पादान्तस्थत्वाखुवर्णयौः गुरुवम् 'गन्तै' [पि० १ । १०] इति सूत्रमूलकस्यात् ‘वा पदान्ते' इति वचनाश्च । कि–अष्टाचरप्रस्तारभेदानां मध्ये पञ्चपञ्चाशत्तमो [५] भेदः 'चित्रपदा' इति नाम्ना प्रसिद्धः ।