पृष्ठम्:वृत्तरत्नाकरम्.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१
प्रथमः परिभाषाऽध्यायः ।

द्वतीयः सम (वर्ण)- वृताधिकाराऽध्यायः । ४१


  s ऽ ।।। ऽ ऽ ऽ ।।। ऽ

  घन्या वसुमती कन्या भवति सा ।

  s s।। । ऽ ऽ ऽ ।। * ऽ

  यस्याश्चरणगा रेखा पर-महा ॥११॥

  अथ [७] उष्णिक् ।

  न० न० च् ०

  ।। ।- । -

  मधु यदि ननगाः ॥११॥

 यदि प्रतिपादं व २ नगणौ एको गुरुश्च भवेत् तदा ‘मधु’ नाम छन्दः । अस्यैव ‘मधुमती’ इति सस्यान्तरम् ।

 भाषा–यदि प्रत्येक पाद में वे २ नगण तथा एक १ शुरु हो तो उसको ‘मधु' व 'मधुमती’ कहते हैं ( ठ० ) यथा व!-- -

  रविदुहितृतंटें बनकुसुमतिः ।

  व्यधित मधुमती मधुमथनमुदम् ॥११॥

  अ० स० गु०

  ----- ~ ~~

  ऽ ऽ 5-।f s -3

 व्म्सौ गः स्यान्मदलेखा ।१२।

 भगणसगण-गुरुभिः ‘मदलेख' । नाम

 भाषा–प्रत्येक पाद में एक मगण, एक सगण तथा एक गुरु है तो उसको ‘मदलेखा’ कहते हैं । ( उ० ) यथा वा--

  व्SS S। S S S S S ।।S S


  रने नाहुबिरुग्णाहन्तीन्द्रान्मदलेसा ।

  S S S S S S S S।S S

  कनाऽभून्मुरशत्रौ कस्तूरीरसचर्चा ॥१२॥

   ज० ० ०

  । 1-1। ऽ - ७

  कुमारललिता ज्सौ ग् ॥१३

 यदि ज्सौजगणसगौ गुरुश्च पादः स्यात् तदा 'कुमार ललिता' इत्युच्यते ।

 भाषा–यदि प्रत्येक पाद में एक जगण, एक सगण तथा एक गुरु है तो उसको 'कुमारललिता’ कहते हैं। ( उ० ) यथा वा--