पृष्ठम्:वृत्तरत्नाकरम्.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
रत्नप्रभोपेते वृत्तरत्नाकरे-

अभोपेते धृतरनाकरे

   व्ब० यe

=

= = - G |

   व्शशिवदना न्यों ॥।८।।

 यदि प्रतिपाद्ये नगणयगणैौ स्मः तदा-शशिचवण' नाम इन्दः ।

 भाषाण-शिभके प्रत्येक पाद में एक २ नगण एक २ यगण हे ने उसका नाम 'शशिवदन' है । ( उ• ) यथा वा--

  । १ । । ऽ ऽ ।।।। ऽ ऽ

  * शशिबदनानां व्रजतरुनम् ।

  ।।।। ऽ ऽ । । । ऽ ऽ

  अधसधैर्भि मधुरिपृच्छत् ।

  विद्युल्ब्रेख मो मः ॥६॥

 यदि प्रतिपादं मगणौ स्याताम् , तदा 'विद्युल्लेख' नाम।

 भाषा-जिसके प्रत्येक पाद में दो २ मगण हों तो उसका नाम 'बिट्स क' आनन । यथा य आमय

  विद्यल्लं स शमा, रम्या घृतं चित्तं ।

  कामांवेग घतै, अतनैतन्मिइया ॥३॥

   व्त० एस०

==A

=

   व्ऽ ऽ 1-1s

   सौ चेद्वसुमती ॥१०॥

 तगण-सगळूौ चेत्पादः‘वसुमती' नाम सा ।

 भाषा--यदि प्रत्येक पाद में एक २ तगण तथा एक श्वगण हैं। तं उसकी 'वसुमत' कहते हैं । ( उ• ) यथा वा ममैव

 * मधुरिपु=श्रीकृष्णः । अधरसुधया अर्भि=लहरी परम्परमिति यावत् । 'भिं’ पदेन अधरसुधया अनल्पता व्यज्यते ।

 + एतस्यामेव पहचराय जातौ कचित्--स्याद्री अग्षिणी । बिया सोमराजी इत्यादीन्यपि सूत्राणि पठितानि। झन्वमयं सौमराज्या(व•) यथा वा

  । ऽ ऽ । ऽ ऽ

  हरे सेमराजी-समा ते वरः ।

  अगन्मण्डलस्य निरबन्धकारम् ॥ इति ॥