पृष्ठम्:वृत्तरत्नाकरम्.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९
प्रथमः परिभाषाऽध्यायः ।

तृतीयः सभ ( वर्षे - सुचघिकाराऽध्यायः ।। ३३

 भास्वरश्य चैका घन्। यहाः कूके कृष्णेऽङहत् ।

 भात्यायमुनयथः ।

   अथ [५] सुप्रतिष्ठा ।

    अ० ० गु०

    ३ । ।-६- 3

   गौ गिति परीकिः ॥६॥

 यत्रि पूर्वं भगणः तत एको , पुनरेको गुरुःएवमेकः पाद। पूर्यंत, ( तादृशाध चत्वारः पादा भवेयुः । तदा यलनाम छन्दः ।

 भाषा-जिसके प्रत्येक पाद में एक १ भगण तथा दो २ गुरु है, यह पति' इन्द जानना ।। उ• ) यथा व॥ --

 कृष्णसमय + तर्णकपकः ।+ गर्नच्के बस चचार ॥ इति ॥६॥

   अथ [ ६ ] गायत्री ।

    अ० यe

    's S - ७

    यौ स्तस्तनुमध्या ।।७।।

 यदि एकस्मिन् पादे आदौ तगः, ततो यगणः ( एवमेव सर्वे पादः पूर्णेन् ) तदा ‘तनुमध्या’ इत्युच्यते ।

 भाषा–यदि प्रदेक पाद में एक २ नगण और एक २ यगण है तो उसके 'aखुमध्य’ कहते हैं ! { उ• ) यथा वा -

  ऽ ऽ ।।ऽ ।।ऽ ऽ

  मूर्तिमृग् शत्रे न्यद्भुतरूपा ।

  ऽ ऽ । । S s s s s s

  आस्तां मम हेि निबं तनुमध्या ॥

  * नयति ददर्श वृन्दनि कपीन्द्रः ।

  हीष्मलान &एषबलानाम् ॥ (भट्टिकाव्यम्)

'बदी' इत्यत्र पादान्तवेम शुरुवं देयम् । • कालिन्दौलीमर 'क' पात कि गर्विशेषम् + वत्सानां राजिः । + मियुज श्रमकमिदं ‘भहै' दशमे क्षणे-आश्वलानां= * णाम्, अवसानम्= अनियमनरधt दानि=पमूर न् । =सारवन्ति, हारीणि=प्रथमं - न्ति बेतम ईनि रोधः। अवश्यके णिनिः । नरपन्ति=पागमननि सन्ति कपी न.=इनूमन् ददरौते सम्यः ।