पृष्ठम्:वृत्तरत्नाकरम्.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७
प्रथमः परिभाषाऽध्यायः ।

द्वतीयः सम ( वर्षे घृताधिकाराऽध्यायः । ३७

र्यस्याः सा तथा इति=अमुना प्रकारेण दलयुगलकृततनुः दलयुग• लेन खण्डद्वयेन कृता तनुः अकृतिः रचना यस्याः सा तथाविधा इड छन्दश्शाश्च 'सबिरा’ इति भण्यते इति शेषः । इयमेव पैकके ‘चूलिका’ इत्युक्तम् ।

 भाषा-जिसमें त्रिगुणित नवलखु हो अर्थात् २५ लघु हो और अन्त में एक गुरु है, इस प्रकार दोनो रुढ वे युक धन्द का नाम 'रुचिरा' है । इसके स्परा नाम 'चुलिक' आनना । उदाहरणं यथा वा

  * रघुकुलनलिनविकसनशशभूति दशमुखरिपुकुलतिमिरहरे ।

  विवधशविधमविषयविषहमहमि कुरू रतिमह दशरथतनये ॥

 परमत्र द्वितीयवले एकोनत्रिंशन्मया लघवोsस्ते चैको गुरुगस्तीति विशेषः । स च एकीयमतानुसारेण चूलिकायां पालन नियमाभावात् नायुक्त इत्येके ।

 इति चितार्किक-दर्शनाचार्य-श्रीनृसिंहक्षेत्रात्रिणा विरचितायां रजमभार्ययां वृत्तरकर ब्य।ल्यया द्वितीयं मात्रावृताघकरऽध्यायः । -


- -


   व्अथ तृतीयोऽध्यायः ।

   अथ [ १ ] उक्ता ।


   गभीः ॥१॥

 वर्णितानि मात्रावृत्तानि, सम्प्रति चर्णवृतनिरूपणमाग्भामहे । तत्र प्रथमाध्ग्रायोद्दिष्टा उक्तदिशंतिः क्रमशो लक्षयजाचार्यः प्रथम- मुखात्यन्तगत 'ओं’ नाम छन्दो लक्षयनि–ग इति । गर्भ गुरुरेकत् पादः 'श्री' र्नाम छन्दः। चतुर्भिः पादैध वृतपूर्तिरिति सर्वत्र ध्येयम् । किञ्च--यत्र यत्र ‘दक्षणपदानामन्घयश्चिकीर्षित भवति तत्र यथायोगं यदि वेत्’ प्रभृतीनां पद।नामध्याहारो विधेयः । एकारेण पादेन लक्ष्यलक्षणयोग्सद्ददर्जेदहरणमिदम । पूर्ण इरणन्तु ‘स्ते सास्तामइति । अत्र एकैकेन गुरुणा अक्षरेण चत्वारः पादाः । इ यमेकाक्षग जातः-‘उक्त' नामेति सारः ।

 * रघुकूति-इह दशरथतनयै=‘रामचन्द्रं रतिम्=प्रतिं कुरु । कथम्भूते रघुकुल• रघुकुलमेव नलिनं शत्रिकमलं तस्य व मनाय विकाश(य शशभृति बन्ने पुनः कीदृशे- दशसुख गवण एव रिपुः तस्य कुलमम तिभिरम् अन्धकारः तस्य हरे चपकारिणि । पुनः कीदृशे--विषधर सर्प इव विषमा ये विषय: शब्दायाः तेषां विषहरं महदयकरं मह तेजो यस्य तस्मिन् ।