पृष्ठम्:वृत्तरत्नाकरम्.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६
रत्नप्रभोपेते वृत्तरत्नाकरे-

२६ रसप्रभोपैते तरनाकरे चिह्नितं निशितं यत् शकलयुगलं तस्य ये लघषः तैर्ललिता मनोहा था पदानां विनतिः विस्तारः तथा विरचितः सम्पादिताः गुणानां सौकुमार्यादीनां निचयः समुदयो यस्याः स नादशी, श्रुतिसुखकृत्= भवयोः सुखकारिणी, ब्रि=अकारे जशिरउपगतवति सति जका- रात् प्रागुरयं प्राप्ते सति 'बजा' भवति अर्थात् ‘स्वआ' नाम छन्दो भवत ।

 भाषा-जध शिख के दोन अर्थों का विनिमय-व्ययस कर दिया जाय अर्थात् प्रथम दल ३• लखीवाला और अन्त में एक गुछ हो, और दूसरा दल २८ लघुजला और अन्त में गुरु से युक हो, इस प्रकार श्रुति को प्रिय लगने गले मनोहर पदराज से भूषत छन्द को ‘सश' कथन करते है ॥४०॥

     १६

आष्टावषं मा ह्यभ्यता यस्याः सlऽनङ्गक्रीडो ।

     ३०

दलमपरमपिवसुगुणितसलिलनिधिलघुकविरचितपदवितति भवति ।

 अथ अनङ्गक्रीड़ां लक्षयति-‘अष्टावधं ’ इति । यस्याः अर्धे अष्ठौ गा=गुरवः अभ्यस्तr=ड्गुणः स्युः अर्थात् वेडश गुरवो भवेयुः अपरश्च लम्=द्वितीयखण्डोऽपि वसुगुणित०=वसुभिः अष्टभिः शुणिताः ये सलिलनिधयःळेवस्त्वारः लघवो यत्र अर्थात् द्वात्रिंशत् छघवो यत्र भवेयुः सा ‘अनक्रीडा' नाम उक्ता भवति । अपरं दलं कीशम् । कविरचितपदवितति=कविना रचिता पदानां वित तिर्विस्तारो यति ॥४२॥

 भाषा-जिसके प्रथम अर्ध में दो से गुणित आछ अर्थात् १६ गुरु गट इ और तीिय भाग में अष्ट गुणित चार ४ अर्थात १३ लघु हो, इस प्रकार सुन्दर पदराज से युक्त छन्द का नाम ‘अनशीडा’ जानना ।

 यदि चेयं वैपरीत्येन रज्येत तदा 'ज्योतिराळया’ भवति । तथा चोदाहनमाचार्येण


 व्यदि सुखमनुषमभपरमभिलसि परिहर मुबतिषु समतिशयमिह । आत्मज्योतियोगाभ्यासाद् दृष्ट्वा दुःखवेदं कुर्मः ॥ इति ।

     व्लः शु० १

     ७S

त्रिगुणन त्रलघुरत्रमितिगुरुरिति दलयुगछततनुरिह रुचिरा ॥४२॥

 अथ रुचिरां लक्षयति-त्रिगुणेति । त्रिभिर्गुणिता नष त्रघयो यस साप्तविंशतिरित्यर्थः । अवसितिशुरुः=अवसितौ अवसाने गुरू