पृष्ठम्:वृत्तरत्नाकरम्.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५
प्रथमः परिभाषाऽध्यायः ।

द्वितीयः मात्रावृतघिकाराऽध्यायः। ३५

    fr कल० गु•

    U २८ s

 शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम् ।

    व्व्व्ल० गु•

(

 सगुरुशकलचुगलकमपिसुपरिघटितललितपदनिचिति भवति शिखा।

  मात्रानियमघाटितवेन मत्राघुसप्रसवेन विखण्डकानि छन्दांसि वक्तुं आरभमाणः प्रथमं शिखया लक्षणमाह-शिखिगुणिनेति । शिखीeधकः। ते च गार्हपत्याइघनीयदक्षिणाग्निभेदेन त्रयो भवन्ति । अतः शिखिपदेन त्रिवलयाया बtध भवति । शिस्त्रिभिः=श्रिभिः गुणिता ये दश लघचः अर्थात् त्रिंशत् लघघः तैः रचितम् अप गतलघुयुगलम्=लघुद्धयरहितम् एवं सति अष्टाविंशतिलधूसद्धित मैकं * शकलमिति शेषः, इदम=पूर्वोक्तम् अस्जिलम्समम्न मच त्रिंशः लघुचितम् अपरम्=द्वितीयं शकळमपि कार्यम् उत्तरार्धमपि कर्स घ्यम् । शक्रलयुगलकमपि सगुरु=पकेनाधिकेन शुरुष युक्त स्यात् । पुनः कीदृशं तत् सुपरिघटिमललितपदवितति=सुष्टु परिघटिता रचिता ललिता हद्भयाकर्षिणो पदानां विततिः पदजियेंत्र सा शिखा' नाम छन्दो भवतीत्यर्थः ।

 भाषा–शि। खा=अम=नान संख्या से गुणत किए हुए दश लघु अर्थात स लघुओं से युक्त हो परन्तु उसमें से दो लघु निकालकर शेष २८ लधुम द्वारा जिसका प्रयमशय.ल=पूर्वधं अनाग जाय और दूसरा अर्थ भी पूर्ववत् २० लघुओं से युक्त हो ( दूसरे में दो लघु कम नहीं होने ), और दोनों खण्ढों के अन्त में एक २ गुरु भी है, इस प्रकार मनोर पदाषलि से भूषित यद शिक्षा कहाता है ॥१७

    व्ल० गु

    ३० ७

विनिमयविहितशकलयुगललघुललितपदविततिरचितगणनिचया।

    ल० गु>

    २८

श्रुतिसुखकृदयमपि जगति जिजशिर उपगतवति सति भाति खजा ॥

 अथ कक्षां लक्षयति-विनिमयैति । विनिमयेन व्यस्यासेन