पृष्ठम्:वृत्तरत्नाकरम्.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
रत्नप्रभोपेते वृत्तरत्नाकरे-

१४ रकसमोपेते सुरक्षाकरे

 +त्तस्य लो बिना वगैर्गा बर्या गुरुभिस्तथा ।

 गुरखो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥३८॥

 अधुना घृतस्य लघुगुरुसङ्क्षयायोधोपायमाचष्टे-रोति घृतम्य=पस्य कस्यापि वृत्तस्य ल=मश्रा वर्ण=अक्षरैर्चिना कृताः सत्यः मा=गुग्यो चर्चा भवन्ति इति शेषः । यथा-अस्मिन् पादे चतुर्दशमश्राः सन्ति, तेध यद् अष्टाक्षरसंख्याया बिकाः कृता स्युः. तदा पट गुरुत्रणो भवतीत्यदरबोधनप्रकारः । ताध्ध पुनर्मात्रा गुरुभिर्विना कृताः वर्णसङ्कश्च सरपद्यते । यथा-अज्ञेयाचे पादे चतु र्दशमात्रा घट्यकैर्गुरुभिर्धनाः सत्यः अणु जायन्ते तथा च घर्षमयानिकर्षः । तैः=लघुभिः विना दले कृते सति गुग्यो भवन्ति। यथ --अस्यैव पयस्याशे पादं चतुदेशमात्रः ताश्च लघुद्वयमायया विना कृता। द्वादश जनाः पुनश्च वृत्रशसञ्जय।था दले कृते षट् ज्ञायन्ते, एवञ्च तयत्येष स या गुरुत्रनामिति सारः ।

 भाषा-अथ वृत के गुरु, लघु तथा बों की संख्या के हान क प्रकार थनं करत है—जब वृत की ल=मश्रासँख्या में में वर्णमंस्या को घटा दें तो जितनी संख्या बाकी १३ उम वृत्त के पाद में उतने ही गुरु ज-नै । अब धुत्त की म।।संरू यो में से गुजर्मस्या को घटा दिया जाय तो जितने शेष हो उतने ही उम पद में वर्ण=भर जनने चहिये। गुरुमंख्य के ज्ञान का दूव्र प्रकार यह है कि–अध वृत्त की मात्रसंख्याओं में से लघुपंड4 को घटा दिया जाय तो शेष चे के पुनः अध करना चाहए । उस अर्थ में जो शेष बचे, उतने ही शुरू होते हैं । जैसा कि २ी यूनस्य को बिना वर्षीः इव पाद की मात्रासंख्या १y में से वर्णसंख्या छ । घटा दिया जाय तो ६ शेष होते हैं इसलिए इसमें ६ गुप्त थर्ण है । और प्रसंख्या १८ में से शुरुमहच्या ६ को घटा देवे तो बाकी - वते ६ स इम पाद के ८ ही वर्ण है । अन्य प्रकार यह है कि-मात्रासंध्या १४ में से लघुसंख्य द को घटा दो तो। शेष १२ बचते हैं । उमा अर्च करने से ६ हते हैं, इस लिए इसमें ६ ई शुद्ध वर्ण हैं । यही गति अन्यत्र भी आन लैनी ॥३३॥ इति नासमझप्रकरणम् । प्र०+--लघुगुरुर्मर्याज्ञानस कांडशे विधिः ? अथासौ घटते इति पृष्ठं निरुच्यताम् । ( उ• ) प्रस्य धू५ ३¥ पं० १