पृष्ठम्:वृत्तरत्नाकरम्.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३
प्रथमः परिभाषाऽध्यायः ।

द्वितीयः मात्रावृताधिकारा5यायः । ३३

 १ २ ३-४ ५ ६ ७ ८ ९ १० ११-१२ १३ १४ १५-१६

 य द ती त छ त वि वि घ ल चम यु तैः ।

  ७०

 -२ ३-४ ५ ६-७ ८ ई १० ११-१२ १३ १४ १५-१६

 मा त्रा स मा दि षा देने क लि तम् ।

  जo

 १ २ ३ ४ ५-६ ७ ८ ६ १०-११ १२ १३ १४ १५-१६

 अ नि य त यू त प रि भा या स हि तं

  ज० = =

 १ २ ३ -४ ५ ६ --७ ८ €-१ ५ ११-१२ १३ १४ १५-१६

 प्र थि तं ज ग त्सु पा दा कु ल कम् ॥३७

 पादाकुलकं लक्षयति-यदनीनेति । अतीतानि पूर्वोक्तानि कुनानि विविधानि नानाप्रकाराणि यानि लदमणि लक्षणानि तयू प्राप्तासमtदीनां पञ्चानां पदैः कलिनं रचितम् , तथा अनियतवृत = नियतैकवृत्तलक्षणहीनम् परिमाणे च षोडश-भत्रपादतयैव युतम तत् आगत्सु ‘पादाकुलकम्’ नाम प्रथितम्=प्रसिद्धमित्यर्थः ।

 भाग-जो पूiत अनेक प्रकर के लक्षणों में कुल अथ मात्रसमकf१ इन्द। के पदों में रच। गय। है। और उभमें किसी एक वृत का लवण निघत न हैं। किन्तु एक पाद में किसी कृत का, अन्य में किसी और पुन का लक्षण पाया आय परन्तु बैडशमात्राओं का परिमाण ढंक गेहे ऐसे बन्द को ‘पादाकुलक' क८ते है। जैसा कि इ१ लवणवाक्य में ऊपर के अड्डों से दर्शाया गया है। अर्थात् प्रथमपाश्च में मात्राममकविश्वक-चित्र का, तिय याद में विश्वक-उपविश्र , तृतीय बाद में मात्राममक-क, चतुर्थपाद में उपवित्रा-विीक का नत्रण मिश्रित पाया जाता है। ( उदा० ) यथा ब--

  अविषहिल रिकeतनृते काले मदनसमगमदृते ।

  व्स्मृत्वा कान्ता पण्डितम र्थः पदाकुलकं धावति पान्थः ॥

 अभ्य वधं पादेषु षडशमाश्च अन्ते शश्वन्ति, पुनस्तेषु प्रथमः पादो नवमम त्राया। लघुत्वात् मात्राममलघूणान्तो भवति, द्वितीयः १RIष्टममात्रयोर्लघुत्वात पिल्लेक लक्षणवान् तृतीयनवमझदशममयं ज्ञेषु बनधिल ऐपेतः,चतुर्थ नषमदशममत्रमैरेकत्र पृथ्वऽस्थिस्य उपचित्रालवणसमन्वितो भवति ॥३८॥