पृष्ठम्:वृत्तरत्नाकरम्.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
रत्नप्रभोपेते वृत्तरत्नाकरे-

३२ रकनभोपेते वृत्रवाकरे

  ।।।।

 लपक्षे यथा--लोहितार्थ हरिहगमूर्ती’ इति ज्ञेयम् ॥३४॥

 ल०  ल००

 १-२ ३ ४ ५ ६ ७ ८ ९ १० ११-१२ १ ३-१४ १५-१३

 आ णा ऽ न व सु य दि लक्षि त्रा ॥३५॥

 चित्रां रूक्षर्यानि -णेति । बाणाःएश्च । पश्चाष्टनवसु यदि लः=लघुः, स्यान्, शेषं पूर्ववत्, तदा चित्र' नाम मात्रासमकम् ।

 आषा--यदि पाचवी आठवी और नवमी मत्रा लखु हो तो वह 'चित्र' नमक मात्रासमक होता है । ( उदा० ) यथा म--

 () ()   () { (o)

 यदि वाञ्छसि षषदमागेंहु मैत्री पहिर मह वनिताभिः ।

 () () ()   () () ()  मुहान मुनरपि विषयासकान् पित्रा भवति हि मनसो वृत्तिः ॥

 अत्र चतुर्वेपि पादेषु पश्चमी, अष्टमी, नवमी च मात्रा लघुरूपैव । सश्च शङ्कितमस्माभिः ॥३५

 १ २ ३ -४ ५-६ ७ ८ ९-१० ११ १२ १३-१४ १४-१

 उ ए चि त्र न व मे य र यु ते ॥३६॥ ।

 उपचित्रां लक्षयति-उपचित्रेति । नवमे मात्रस्वरूपे परयुवे= परेण दशमेन माषास्वरूपेण युते सति 'उपविभा' नाम मात्रासमकम्। शिष्टं पूर्ववत् ।

 भाषा-पद नवमी मात्रा दशमी मात्रा के साथ मिश्रित हो, तन -५ म।श्राभमक को 'उपचित्र' नाम में क्रथन करते है। उद। ० ) यथा वा-

  १.  ९ ६५ ०

 यत्तं गुरुसक्तमुदार विद्याभ्यासमहव्यसनों ।

  ११   ७ ६१२

 पृथ्वी तस्य गुणैरुपचित्र 'चन्द्रमरीच्छिनिमैर्भवतीयम् ॥ अत्र चतुर्वेपि नवमी माशा दशम्या सहोपेता। शिष्टं पूर्ववत् ॥३६॥

  ४०

 १- ३-४ ५-६ ४-८ ६-१० ११ १२ १३-१ ४ १३-१६

 [आ था यो भा द्वा तु प चित्रा ।

 अभ्यङ् विशेषः--यस्याम् अष्टाध्यो मात्राभ्याः परक्षमा भाद् भगणा व इौ गुरू भवतः सा पवित्रा स्यात् ।

 भाषा–यदि आठया। मात्रा से परे एक भगण और दो गुरु हो तो उपयित्र छन्द होता है ।