पृष्ठम्:वृत्तरत्नाकरम्.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१
प्रथमः परिभाषाऽध्यायः ।

द्वितीयः मात्रावृणाधिकारा5ध्यायः । ३१

  ल०

 १-२ ३-४ X ६ ७-:८ ६ १० ११ -१२ १३-१४ १४-१६

 मा न स म कं न व मो गो ऽन्यः ॥।३२॥

 मामकं लक्षयति-मात्रेति । यत्र पादे नवमः लघुः अन्त्यः=अन्तिमः ग-गुरुश्च स्यात् तत् ‘मात्रासमकम्’ इत्युच्यते । एवं षोडशमात्राः सम्पादनीयाः ।

 भाषा-जहाँ पंडिश मात्रा में नवमी मात्रालधु और अन्त की (१६वी) गुरु है तो उसका नाम ‘मात्राममक' होत है । ( उ• ) यथा वा--


 (६)  (घ)  (६)  (गु,

 अश्मश्रुमुखं विरलैर्दन्तर्गः भीरार्धेः मितनासप्रः ।

e;  (ग)

 निर्भासहनुः स्फुलैिः केङ्मत्राममकं लभते दुःखम ॥ २॥

  ज०

 १-२ ३-४ ५ ६-७-८ ६-१० ११-१२ १ ३-१ ४ १५-१६

 जो न्ला व थाम्बु च वीि लो क’ ३३

 विश्लोकं लक्षयति-अन्दाजति। अम्बुधेः=कलाचतुष्टयाडू ज=ग्रगण, अथवा न्लौ=वतुर्लघुरूपो वा गणः स्यात्, शेषं पूर्ववत् तदयं विश्लोको' नाम मात्रासम के छन्दः ।

 भाषा-याद चार मात्राओं के अन्त में जगण हो। अथवा वाग् लघु हो। तं उमझा। नाम 'विलोक' होता है। उदा० ) यथा वा

 अनर्गुणरहितं विश्लोकं दुर्णयकरणकदर्थिनीकम् ।

 जातं महितकुळेऽपदविनीतं मित्रं परिहर साधु बिर्गतम ॥

अत्र चतुर्वेपि पादेषु कलाचतुष्टयादूर्ये चत्वारो लघवः ॥३३॥

० १-२ ३ ४ ५-६ ७-८ ६ १०-११ १२ १३-१ ४ १४-१६

 त युग ला द्वा न वो सि का स्यात् ।।३४।।

 बानासिकां लक्षयति-तद्युगलादिति । तथुगला=अम्बुघियुग- लान् अष्टमाशानन्तरं यदि जो न्लौ वा स्यातां तदा सा । 'वनवा । सिका' नाम माशासमकम् ।

 भाषा-यदि अठ म।श्राओं के अन्तर जगण या चार लघु हो तो उसकं वनवासिका’ कहते है। ( उदा० ) यथा वा--

 शपक्षे तु मूलोक्तं लक्षणमेघोदाहरणम् ।