पृष्ठम्:वृत्तरत्नाकरम्.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
रत्नप्रभोपेते वृत्तरत्नाकरे-
३०
रत्नप्रभोपेते वृत्तरत्नाकरे-
रत्नप्रभोपेते वृत्तरत्नाकरे-

व्

३० रक्तप्रभोपेते धृतरनाकरे 1}}

 व्तपःप्य ध्यायनिरतं तपस्वी बग्जिद वरम ।

 नागदं परिपप्रष्क वाल्मीकिमुनिपुङ्गवम् ॥

 नविपुलाद्य अप्यनेके भेदाः सन्तीति । तथाहि

 गु• मe त० रु ०


 - ७ ७ ७-७ S -

 तोऽर्धेतत्पूर्वान्या भवेत् ॥३०॥ स्पष्टम् ॥

  शत मत्रप्रकरणम् ।


  मात्रासमकप्रकरणम् ।

 १ २ ३ ४ ५ ६ ७ ८ ३ १० ११ १२ १३ १४ १५ १६

 द्वि क गु शि त व सु ल धु र च ल धृ ति रि ति॥३१॥

 तत्र अचलधृतिं लक्षयति-–छिकेनि । द्विकगुणिनधसुलघुः = विकाभ्यां द्वाभ्यां गुणिताः वसवः अप्रैौ लघवो यस्यां सा अर्थात् घोडशलधबो यस्यां सा तादृशी ‘अचलधृतिः' इति नाम चन्दो भवति । एतेन भात्रासमकादिषु षोडशमात्रत्वमधिकृतं वेदितव्यम् । इय 'गीत्यार्था’ नाम चातिरिति पिङ्गलामुनिः।

 भाषा--जिसमें दो से चुछित किये हुए आठ लघु हो। अर्थात् सलक्ष लघु हो, उसका नाम 'अचलधूस' बन्द है।( उ० ) यथा वा--

 म द ल ल ख ग कु ल क ल र ? म ख रि णि

 वे ॐ सि त स र सि ज ५ रि म क मु . मि णि ।

 गि रेि व र प रि स रे स र सि स ह ति स लु

 र ति र ति वा स मि है म म ६ दि वि ल स ति ॥

 अत्र प्रतिपादं षोडशलघवः ॥३१॥ ।

  • मदकलेति--मदकलं=मदमत्तं यत् खगकुलं=पक्षिगणः, नस्य य

कलरवो मधुरकूजितं तेन सुखरिणि शब्दायमने, विकसन्ति प्रफुलिनानि यानि सरसिजानि कमलानि तेषां परिमलेन विमर्दायेन मनहारिगन्धेन सुरभिणि सुगन्धवानि एवंभूते भवतिविशालै इहऽस्मिन् गिरिवरपरिसरसशसि=सुन्दरपर्वतप्रान्तभूभाग वर्तिनि सरोवरे खलु निश्चयेन मम इदिमनसि रतिः=भगेच्या अतिशय सुमधिकं । ( यया नथा ) विलसति उप्त भबतीपर्यः, रत्युईपविभाषसस्वादिति भावः ।