पृष्ठम्:वृत्तरत्नाकरम्.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९
प्रथमः परिभाषाऽध्यायः ।

द्वितीयः मात्रावृताधिकारा5यायः {

२६  शु० र० मी० गुp

---ASA -----  S- S । ऽ । s । । =

 भेनाब्धितो भाद्विपुला ॥२७॥

 भविपुलां लक्षयति—भेनेति । यदि अविधत=चतुर्थाक्षरान् . भन=भणजेन कृत्वा उपलक्षिता चेत्, तद भात् परा विद्युत 'भविपुला’ माम इत्यर्थः ।

 भाषा--यदि चतुर्थ अक्षर के परे भगण हो तो उमक नाम ‘भविपुल' होता है ।

 अत्र केचित् ‘अखिलेष्वपि' इत्यनुवर्तयन्ति । अपरे तु विषम पादविषथा एवेयं ‘भविपुला' इत्याहुः । ( उदा० ) यथा वा

 IS S S । । ऽ । ऽ ऽ ऽ । ऽ । ऽ

 इय मस्ते चन्द्रमुखी मितज्योत्स्रा च मनिनी ।

 S S। S ऽ ।। ऽ 11S । । 5 । ऽ

 इन्दीव।ची दयं दतीति तथपि मे ॥

 अत्र वनीये पादे चतुर्थवर्णान्परः ‘क्षी इथे’ इति भगणः ॥२७॥

 गु• य० र० ० 9-393 ।

 इत्थमन्या रश्चतुर्थात् ॥२८ ॥

 रविपुलां लक्षयति-इत्थमिति । चतुर्थात् अक्षरात् पर, र:=रगणःतदा ‘रबिवपुला’ इत्युच्यते ॥२८

 भाषा-यदि चतुर्थ अक्षर से परे रगण हो तो उसको 'रविपुल' कहते हैं।

लक्ष्मीपतिं लोकनाथं ग्था धरमीश्वरम् ।

ऽ । ऽ मजेश्वरं जंपाणि प्रणुमम जमीननुम ॥ अनियतपाद्वरेफयमिति सश्रदायः। छन्दसरस प्रदादिषु तथा दर्शनान् शु० प० न० गु $ । ऽ


-७७-१ ।।-s नोम्बुधेअविपुला ॥२३ विद्युलां लक्षयति—ननुरिति । अप्धेः=चतुर्थावसरात्, एरः, न=नगणश्चेत्, तदा तत्पूर्वी अम्या विपुला भवेत् ‘नविपुला’ इत्यर्थः। भाष-अदि चतुर्षे अक्षर में परे नगण है। तं उसका नाम 'नविपुला' जनना। ( उद ’० । यथा वा-