पृष्ठम्:वृत्तरत्नाकरम्.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
रत्नप्रभोपेते वृत्तरत्नाकरे-

१८ रजमभोपेते धृतरफरे

 S । ऽ ऽ ।।IS S । ऽ S । S S ऽ

 लीयमाणश्रदशन वक्त्र निर्मास नाशा ।  $ । ऽ । । । ऽ । । ऽ । ऽ ऽ

 कन्यका वाक्यचपला * भवनं सूत्तमौभाग्यम् ॥

 अथ प्रथमे तृतीये च पदे चतुर्थादचरात् नगणः ॥२॥

 म० य० गु०शु० अ० स० ल० ०

७ ८ ९- ७ ॥७- - - S S } -।। 9-|- s

 यस्यां लः सप्तमो युग्मे सा युग्मविपुला मता ॥२५॥ युग्मविपुलां लक्षयति-यस्यामिति । यस्यां पथ्यायां युग्मे= द्वितीये चतुर्थे च पादे सप्तमः वर्णः ल!=लघुः अस्तीति शेषः सा ‘युग्मविपुल' झेयेत्यर्थः ।

 भlष-जित्र पश्या के द्वितीय चतुर्थ पtद में सातवा अक्षर लघु हो, उस्रक । युग्मविपुला’ कहते है। उदाहरथं यथा वा-

 ।ऽ ।ऽ S 1) S । S S S। ऽ । ऽ

 (यं सखे चन्द्रमुखी मितज्योत्रा 'त्र मानिनी ।

 ऽ ऽ।ऽ ऽ ।। ऽ ऽ । ऽ ऽ । ऽ । ऽ इन्दीवराक्षी दयं दन्दहीति तथाषि मे ॥

 अत्र द्वितीये पादे ‘नि’ इति चतुर्थे पदे ‘पि’ इति लघुर्वर्णः । शिश पूर्वात् । कस्यचिद्विप्रलम्भिन उक्तिरियम् ॥२५॥

 १० य० ० ० | - - 1 -७

 सैतवस्याखिलेष्वपि ॥२६॥

 अत्रैव मतान्तरमाह -सैतवस्येति । सैतवस्य आचार्यस्य मते अखिलेष्वपि पादेषु सप्तमो ळः=लघुः स्मृत इति शेषः ।

 भाषा-सैनव' नामक आचार्य के मत में समप्र पादे में सातब व लघु होता है । उदाहर यथा वा--

 SS। ।SS S ऽ ।। । ऽ । S

 सैतवेन पथार्णवं तीर्थं दशरथात्मजः।

 SS।।। ऽ । ऽ । S S S। S।S

 रक्षःक्षयकरीं पुनः प्रतिज्ञां स्वेन बाहुना । अत्र सर्वत्रैव सप्तमे लष्ठः १२६५

 • ‘भबते’ इत्यात्मनेपदप्रयोगश्विन्यः } नाप्यर्थस्तु न घटते । अथ 'धूर्तसौभाग्यम्’ इति कथैव स्यात् ।