पृष्ठम्:वृत्तरत्नाकरम्.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७
द्वितीयः मात्रावृत्ताधिकाराऽध्यायः ।

 अथास्य भेदानाह-युद्धरिति । युजो=द्वितीयचतुर्थपादयोः मरिझर्तुः=चतुर्थाक्षरात् परतः जैनजागणेन ‘पथ्याचक्षत्रम्' नाम प्रकीर्त्तितम् पिकलेनेति शेषः ।

 भाषा-यदि सम पादों में चतुर्थ अक्षर से परे जगण किया जाय, तथा उसको '५च्यावयत्र’ कहते है। उदाहरणं यथ। च--

 s s s ।। 5 । ऽ ऽ ऽ ऽ । ऽ । ऽ

 निरयं नीति निषएणस्य रात सप्टुं न सीदति ।

 ।। S S S S S S S S S।S। S

 नहि पथ्याशिन कये जायन्ते भ्यधिवेदनः ॥

 अत्र द्वितीयचतुर्थपादयोः जगणः २२ ॥

 ल७ य० ज० गुल० मी० य० ल०

" ^= = ++ ५

|- s५-१ ७ १-3 - I- । ऽ• ।

 अयुजोज़ेन वारिधेस्तदेव विपरीतादि ॥२३॥

 विपरीतपथ्यां लक्षयति-अयुधैरिति । अयुजोः=विषमपादयोः प्रथमे तृतीये चेत्यर्थः यदि चतुर्थादक्षरात् परतो जेन=जगणेन ( रचना स्यात् ) तदा तदेव=qथ्याचक्षमेव विपरीतादि-विपरीत पथ्याधनं नाम यदो भवतीत्यर्थः ।

 भाण--यदि विषम प।द में चतुर्थ श्रङ्ग् मे परे जगण रखा जय हे उमक। भाम 'विपरीतपध्यायत्री जनना । उदाहरणं यथा वा--

 S R S S S S S S S S S S S । । इS । ऽ ऽ ऽ

 भर्तुगतमुनिंनी या मी स्यात् सा स्थिरा लञ्चमीः । S IS 5 ।ऽ। ऽ स्बप्रभुत्वाभिमनिनी विपताि प्रत्ययः ॥ अत्र प्रथमे तृनये न पदै चतुर्थाश्रास्परे जगणः ॥२३॥ ल७ १० न० गु°ल० म० य०शु०

--~~ -- ---~----  |-|-||-७-१-४७ - ७७•

 चपलावक्त्रमयुजोर्नकारक्षेत्पयोराशेः ॥२४॥

 चपलावनं लक्षयति--चपलेनि । अयुजोः=विथमयोः पादयोः पथोराशेः=चतुर्थादक्षरात् परतः चेद्यदि नकारः=नगणः स्यात् तदा 'चपलाचत्रम्’ नाम तम् ।

 भाषा-यदि विषम पार्क में अर्थात् प्रथम तृतीय पाद में चतुर्य अचर वे पर नगण । तौ उम नाम 'चपलायनजानना । उदाहरणं यथा वा--