पृष्ठम्:वृत्तरत्नाकरम्.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
रत्नप्रभोपेते वृत्तरत्नाकरे-

२६ रसभभोपेते शुजरफरे

 मनाप्रभुतदन्तदीधितिः स्मरेदा- तगढमण्डल ।

 कटाक्षकॅनिस तु कामिनी भनोहरति शासहासिनी ।

अत्रापि सर्वेषु पदेषु 'न' इत्यादौ द्वितीयमात्रा तृतीयया मिश्रित १२०॥

   इति मैनालीयप्रकरणम् ।


   वक्त्रप्रकरणम् ।

 यु० म० य० ल०यु० म० य० ० L - -५ ----- ------------ - S - S - 9* - S S S S -७

 वक्त्रं नाद्यममौ स्यातामब्धेर्योऽनुष्टुभि रूयातम् ॥१२

 वर्षभमिति । आद्य=प्रथमान् अक्षरात् ऊध्र्वमिति शेषः । बसौनगण सगणौ न स्याताम् अम्थनमगणादि तु यथेष्टं स्यात् चतुर्थात् असत् परतः यः=यगणः स्यात् तदा अनुष्टुभि=अनुष्टुप् इत्याख्ये प्रकरजे ‘वक्त्रम्' नाम छन्दः स्यातम्=कथितं पूर्वा वायैरिति शेषः । समयोश्च पादयोः प्रथमाक्षरादुवै रगणोऽपि नेति समवायः ।

 भाषा-यदि प्रथम अक्षर से परे नगण तथा सगण न हो और चतुर्थ अचर से परे थगण अपश्य हो। तब अष्टक्षरपदास्मक अनुष्टुप जाति मे यत्र नामक छन्द कहता है । बौधे आदर से परे र गण का न होना भी सम्प्रदायभिद है । उदइएन्तरं यमा

 ।।ऽ ऽ । ऽ ऽ ।।। ऽ । ऽ ऽ ऽ

 नवघाराम्बुसंसितवसुधा गर्नघ निभासम् ।

 S IS ।।ऽ ऽ ऽ । ऽ ऽ।। S $ $

 किञ्चिदुन्नतया मही कामयते वक्त्रम् ॥ ( ३लायुधति के अन्य ( उदा० )--

 s s। । ऽ ऽ ऽ ऽ ऽ । । ऽ ऽ

 दुर्भाबितेऽपि सौभाग्यं प्रायः प्रकुरुते प्रीतिः ।

 ऽ ऽ । ऽ।ऽ ऽ । ऽ ऽ ऽ ऽ । ऽ ऽ ऽ  महुमनोहरन्यैव दैलियोक्तिभिर्बलाः ॥२१॥

 ल० त० य० गु १ गु ९ म० ज० च् ० - -- ~~= - - - - - 1-७७ |- । ऽ ---७७७-३ - ३

 युबोज़ेन सरिद्भर्तुः पथ्यावक्त्रे प्रकीर्तितम् ।२२॥