पृष्ठम्:वृत्तरत्नाकरम्.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५
प्रथमः परिभाषाऽध्यायः ।

द्वितीयः मात्रावृत्राधिकारोऽध्यायः।

२५  AS 1।।S। S।S । । । ऽ ।ऽ । ऽ

 इदं भरतवंशभूभृतां भूयतां श्रुतिमनोरसायनम् ।

 । ऽ ।।। ऽ ।ऽ।ऽ ऽ । ऽ । । । ऽ ।।

 पवित्रमविकं शुभोदयं स्यासवक्त्रकथितं प्रवृत्तकम् ॥

 अस्मिन् पद्ये प्रान्ययुदीच्यतृप्तिलक्ष्णं घटते अत इदं प्रभूतकं नाम वैतालीयम् ।

  ८ माशाः र० ल००

ऽ । ऽ ।।।- ।8-1-3

 अस्य युग्मरचिताऽपरान्तिका ॥१॥

 अपरान्तिकां लक्षयति-अस्येति । अस्यप्रसकस्य युग्मरचिता= युग्मेन पावेन समपादश्रुतिलक्षणेन सम्पूर्ण प्रत्येकं रचिता 'अपरान्तिका' नाम । अर्थात् प्रत्येकं चत्वारोऽपि पादः षोडश कलावन्तः स्युः अथ च पश्चमी मात्रा श्चतुर्या मात्रया युक्ता स्यात् तदा ‘अपरान्तिका' नाम वैतालीयमेदः ।

 भाग-जग चार पद प्रमृतक के द्वितीय, चतुर्थे पाद में बनाये जाएँ या यो। कहो कि जिसके प्रत्येक पाद म सुलह २ मात्र हो और पचया। मामा चौथी । से मिली है, उखक नाम ‘अपरान्तिका' है। उदाहरणं यथा वा

 स्थिरविलसनतमेंNकवी

  कमलकोमलाने मृगेक्षण।

 इति तस्य हृदयं न कमिनः

  मुरजंकलिकुला पनि छ ।

 अत्र सर्वेषु पदेषु पशमं ममा चतुर्या विमिश्रितान्ति ॥१८

 ६ मात्राः र० ल०० ।ऽ ।ऽ- ७। ७- - ७

 अयुग्मगा चारुहासिनी ॥२०

 चारुहासिनीं लक्षयति--अयुग्मणेति । अयुग्मगा=प्रवृतकस्य अयुरुपदैः प्रथमतृतीयपादैरित्यर्थःरचिता भवेत्, तदा ‘चारु हासिनी नाम छवः । अर्थान् यस्य वैतालीयस्य चतुर्वेपि पादेषु चतुर्दश २ माशा भवेयुः द्वितीया च मात्रा तृतीयया मिश्रिता स्यात् तत्र चारुहासिनीति नाम्ना व्यवह्रियते । यथात्रैव यु’ इत्यत्र यगः ।

 भाषा-जब प्रखतक के विषमपदो से ही चारों पद बनाए जों अर्थात जिसके चरो पार्टी में चीदह • मात्र हों और दूसरी मत्र नाम के साथ मिली । हो. उमका नाम ‘गरुहासिनी’ ६। उदाहरणं यथा वा--