पृष्ठम्:वृत्तरत्नाकरम्.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४
रत्नप्रभोपेते वृत्तरत्नाकरे-

२४ रतनभोयेते कृतरकाकरे । तदा ‘उदीच्यधृतिः’ नाम छन्दः । यथा प्रकृते ‘बी’ इत्यस्मिन् द्वितीया मात्र तृतीयया सह ।

 भाषा-जम चैन।लय बन्द के विषमपायों में दूसरी मात्रा तीसरी के भाथ मिली है। तो उसका नाम ‘उदंच्यवृति' । यथा वा--

 ।।। 1-s । = – । ।SS ।।- S IS-S

 अवाचकमनूर्जितक्षरं श्रुतिदुष्टं श्रुतिकष्टमक्रमम् ।

 । S। । 1- s । 3-s• । ऽ ऽ । ।- ऽ । ऽ -|

 प्रसादहनश्च नेष्यते कविभिः काव्यमुर्दन्यवृत्तिभिः ।

 अत्र ‘बा’ इत्यत्र प्रथमपादे द्वितीयतृतीयमानयोः, तृतीयपादे ‘सा' इत्यत्र च तथैव तयोर्योगः ॥१६॥

 ६ भात्रः २० ल७० ० ८ मात्राः र० ल०शु०

 s ७। 1-ऽ । ऽ-|--७ ।ऽ।। । ऽ ।ऽ - - ७

 पूर्वेण युतोऽथ पञ्चमः प्राच्यवृत्तिरुदितेति युग्मयोः ॥१७

 प्रच्यवृति लक्षयति-पूर्वेणेति । अथ=यदि युग्मयोः=द्वितीय

चतुर्थयोः पादयोः एष्मो ळः=पश्चभी मात्रा पूर्वेण=चतुर्थेन चतुर्यां मात्रयेत्यर्थः । युतःच्युतो भवेदिति शेषः । ( शेयं पूर्ववत् ) तत्र 'प्रच्यवृत्तिः' इति नाम्ना उदिता=कथिता प्राच्यवृत्याय्यं वैतालीयं छन्द इत्यर्थः ।

 भाषा-यदि द्वितीय चतुर्थ पाद में पॉचव माश्रा चंथी मात्रा के साथ मिली है। तं उसके‘प्रान्यधृति' कहते हैं ॥१०

 ६ मात्राः र० ल०० ८ मात्रः र० ल० ०

=  ।ऽ। 5-ऽ । ऽ- - - SSI H!-ऽ। ऽ-4-5

 यदा समात्रोजयुग्मक पूर्वयोर्भवति तत्प्रधृतकम् ।१८।

 प्रवृत्त कं लक्षयति-यदेति । यदा पूर्वयो-डीच्यवुरि प्राच्यभृत्योः ओजयुग्मौ=चियमसमपादौ समौतुल्यौ स्याताम्, तदा 'प्रवृसकेंनाम छन्द : । अर्थात् यस्य वेताळीयस्य प्रथम- तृतीयपादौ उदीच्यवृतेः प्रथमतृतीयपाव सदृशौ स्याताम् , द्वितीय चतुर्थपादा च शच्यवृत्तेः द्वितीयचतुर्थपादसदृशौ भवेताम् तत् 'प्रवृतकं' नाम छन्दो भवति ।

 भाष- जब । जिस बैंतालीय छ। प्रथम तृतीय पाद उदीच्यवृति के प्रथम तृतीय पाद के सदृश हो और द्वितीय चतुर्ष पाद प्राच्यभृत्ति के द्वितीय चतुर्थ पाद के मडश है, तब ठमकी 'प्रत्तई' नाम से कथन करने है । उदाहरणान्तरं यथा वा-- ==