पृष्ठम्:वृत्तरत्नाकरम्.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
रत्नप्रभोपेते वृत्तरत्नाकरे-

२२ रकप्रभोपेते वृत्तरत्नाकरे की मात्र। कैंबल लघुरूप या गुरुरूप न होनी चाहिए, किन्तु लघुगुर्वात्मक मिश्रित हो तथा सममात्र अगली मात्रा के साथ मिली हुई भी न हो और अन्त में एक गण, एक लघु तथा एक शुरू क) होना अवश्यक है । ऐसे लझणयुक्तं मात्रछन्द को ‘चैनालीय’ कहते है । उदाहरणं यथा वा --

 । S S S । । ऽ । । ऽ । ऽ । ऽ

 श्वशाणिनपकगजिनं पुरुषान्त्रश्रथिन।र्वमूर्धजम् ।

 । ऽ । । ऽ । ऽ । ऽ ऽ ऽ ऽ ।। ऽ । ऽ । ऽ

 पुरस्तवह्निपिनं वैतालीयमर्दे विलें क्यतम् ॥

 एवमत्र दर्शिनरेखाभिर्लक्षणयोजनमवसेयम् ॥१२॥

 ६मात्रः र० य० ८ मज्ञाः र० य०

 ७ ७ ४- ऽ । ऽ । ऽ ऽ ऽ ऽ ऽ । ।- । ऽ । ऽ ऽ

 पर्यन्ते यं तथैव शेषं वपच्छन्दमिकं सुधीभिरुक्तम् ॥१३॥

  वैतालीय भेदान् वर्णयन प्रथममपच्छन्दमिकं लक्षयति पर्यन्त’ इति । पर्यन्ते=विषमसमपादयोः धरणामधुनाश्च कलाना मून्ते यैऋगणयगणं स्याताम् शेष-लक्षणं तथैव=पूर्वोकसामान्य वैतालीयवदेव म्यान् अर्थात् षड्यूकलानियमानि तथैव स्युः तदा सुधीभिःकुन्दोविद्भिः तत् 'औपच्छन्दसिकं नाम वैतालीयम् उकम्=दिनम् । अयमाशयः-यदि वैनालीये एव छन्दसि प्रति पादमेकस्यैष गुरोरधिषये क्रियते तदा विषमपादे षोडश. समपादे च अष्टदश मात्रा भर्यान्ति एवं सति वैतालीयभेदः औपच्छन्दसिकं' नाम ।

 भाषा-जय अन्त में यगण और रगण रखा जाय अर्थात् चैतालीय के चारं पाद के अन्त में एक २ गुरु का अधकनवेश किया जाय और शेष मत्राओं का निवेश पूर्वचन है, उसके। छन्दःशत्र ‘औपच्छन्दगिक’ कथन करते है। उदाहरणान्यद्यथा

 ।।ऽ। ।S। ऽ- S ऽ - ।। S S । । • S•S S


 परमर्मनिरीक्षणानुकं स्वसुमन्यन्तनगूढचित्तवृत्तिम् ।

 ।।ऽ ।ऽ । ऽ । ऽ ऽ ऽ ऽ । ऽ । ऽ ऽ ऽ

 अनर्घस्थतमर्थलुब्धमरादीश्छन्दसिक जईटि मित्रम् ॥१३॥

 ६ मात्राः भ० २गु० ८ मात्र भ० २ र्० ~"" ~~ ~ ~= -- ~------ ]) ऽ ऽ । 1-S १- 3 ५- 3।। 5 । ।- ७ । - S ऽ -

 आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत् ॥१४॥

 आपतलिकां लक्षयति-प्रपातलिकेति । यदि भा=भगणाव्

गरौ गुरुकृौ=ौ गुरु अन्य—वैतालीयसामान्यलक्षणोकं भवेन्