पृष्ठम्:वृत्तरत्नाकरम्.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१
प्रथमः परिभाषाऽध्यायः ।

द्वितीयः मात्रावृताधिकाराऽध्यायः । २१ अत्र द्वयोर्दलयोरन्ते एकैकस्य गुरोराधियम् । यथा वा

  अजमजरममरमेकं प्रत्यक् चैतन्यमीश्वरं प्रश्च ष

  आत्मानं भावयते भवभूतिः स्यादितीयमपेंगीतिः । इति

॥११॥

   इति गीतिप्रकरणम् ।


   वैतालीयप्रकरणम् ।

 ६ माशा र० रु०शु० ८ मात्रा र० ल० सं० ^^ += ]) ०९:२४, ७ जनवरी २०१९ (UTC) ----- -५ --- ७ । ७-७ । ऽ- - - $ । । ऽ ऽ । ऽ- - ऽ

 षड़विषमेऽष्टं ममे कलास्ताश्च समे स्युर्न निरन्तगः ।

 न ममऽत्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥१२॥

 वैनालीयं लक्षयति- इति । विषमे पादे=प्रथमतृतीय चरणे पद कलाः=मात्राः स्युः । तमे—द्वितीये चतुर्थे च अष्टौ कलाः स्युः, ताश्व=ताः पुनः कल समे पादे निरन्तराळयवधानरहिताः केवलं लघुरूपा न स्युः=नैव भवेयुः किन्तु गुरुयुना अपि स्युः। बिश्मे तु नेदं बन्धनम् अर्थान् प्रथमतृतीयचरणे लघुरूपा अलघु रूपा था यथारुचि मात्रा निवेशनीयाः । किश्च-अश्र=बैतालीये समा=द्वतीया चतुर्थी पष्ठी च कला पाश्चिना=एगयामप्रेभचायां तृतीयायां पञ्चम्यां सप्तस्यां वा मिलिता न भवेत् अर्थात द्वितीय तृतीयादिकलनामेकेन गुणोपादानं न कार्यम् । अन्ते=उक्तानां कलानां माषाणाम् परस्तान् लौ=गणलधू गुरू भवतीति वैता लीयलक्षणम् । अत्र विषमपादयोः आद्यासु षण्माषास् अप्य् विकल्पाः । यथा -ऽऽ ऽ ऽ।। ऽ ।।ऽ ऽ, ।।।।I, ऽ ऽ, ऽ ।, ।। ।ऽ इनि । समपादयोराद्यम्यणुमात्रासु श्रयोदशविकल्पाः--SSSS , ऽss, sss, ।।ऽ3s, sSIN, ऽ।। ऽ।।, ऽ।।/s, ।।।। ऽ, ।।ऽऽ।। , ।।ऽ।। , ।।ऽ।। , ।।।। ऽ।। इनि प्रपञ्चस्न्वन्यत्र । दर्शितं लक्षणं चात्रैव योजनीयम् । लक्षणमा(तु सम्र प्रथमे पादे तृतीये च चतुर्दशमात्राःद्वितीये चतुर्थे च षोडश। वैनालीयं' नाम छन्दः । परनु उभयोरपि पादयोरन्ते रगण तकार गकारः कर्तव्याः। इक्ष वैतालीयम्यार्धम् । परार्धमप्येवम्।

 भाषा-शिखा ( मात्र/छन्द ) के विषम-प्रथम तृतीय पाद मे छ- ( ६ ) तथा मम=द्वितीय चeर्थ पद में अ४ ( = ) मात्र हो परन्तु द्वितीय, चतुर्थ पद