पृष्ठम्:वृत्तरत्नाकरम्.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{{rh|center=रत्नप्रभोपेते वृत्तरत्नाकरे-|left=२०}

२७ रतमभोपैते वृत्रस्नाकरे

) -- ~===  * नारायणम्य संततमुद्रीतिः संस्मृतिर्मकथा ।

अर्चयामसक्रिडॅमरसंसारसागर तरणिः । यथा वा -- उद्दीतिरत्र नित्य प्रवर्तते कामचषलानाम् । तस्मान्मुने ! विमुञ्च प्रद्रेशमैनं समेतमेतभिः ॥ इति ॥१० १ २ ३ ४ ५ ६ ७ गु० गुरू -- ~ ~ १ ~*-~ ~ ~ ~= ०९:२३, ७ जनवरी २०१९ (UTC) $ S- S S-ऽ । ।- १ -S - S - । 1 5- 5-S आर्यापूर्वार्धे यदि गुरुणैकेनाधिकेन निधने युक्तम् । ६ २ ० शु ० - - - , - - 1। ऽ- ऽ ऽ- । ऽ- ऽ ।- ऽ । । । ऽ ।-S --S -

 इतरत्तद्वनिखिलं दलं यदीयनुदितेयमार्यागीतिः ॥११॥

 आर्यागीतिं लक्षयति|आपूर्वार्धमिनि । यदि आयपूर्वार्धम्= आद्यायाः प्रथमश्रले निधने=अन्ते एकेन अधिक्रेन गुरुण युद्धे स्थादिति शेषःयदि च इतरत् लम्ऽत्तरार्धमपि निखिलमू= समनं नदन्पूर्वार्धवत् एव अर्थात् द्वितीयदलमपि अधिकेनै केन गुरुणोपेतं भवेत् तदा इयम् 'आर्यागीनिःउच्यत इति शेपः । एवं द्वयोर्दूयोर्वात्रिंशत् (३२) मात्रा भवन्ति ।

 भाषा–यदि आय का प्रथमार्ध एक अधिक शुरु से युक्त हैं। य ' यं कहे कि-पूर्वार्ध में मात गण र बकर दो गुरुओ का निंबश किया जाय और उत्तरार्ध में प्रबंध के समान है। तं उसको आचार्य 'अर्थागीत' नाम से कथन करते है । इस प्रकार प्रत्येक भाग में ३३२-३२ मात्रा होती है। उदहरणं यथा वा-




  हयाश्नन्तेिiभतः प्रमेदमबेकन्डुकाक्षिनदेहाः ।

  आयनीतिं भलथ गति औपनेश्च तमबद्धम् ।

 नारायणस्येति--श्रीवष्णं मननम्=निरनम उर्दाति =थनम् अर्थात भगवन।मक़ीनम्, भल्या=निरतिशयानुरागेण मंत=स्मरणम् अर्चायाम= पतिमादिपूजायाम आमहिः=श्रया श्रद्धया। गप्रवणता वा (सर्वगिदम् ) दुतरखंमार सग=qषारप्रपश्वपरायरे तरणिः=नका यसले पनि शेषः । मुक्तेरेतानि साधना नीति भावः । अत्रापि-आर्याया उत्तरार्धस्य लक्षणं प्रथमभागे, प्रथमर्थस्य तरभागे घटत इति गणयजनया विज्ञेयम् ।

 अ०+-शीतैः कि लचयम् ? के च गतिभेदः ? कानि चेदाहरणानि (उ•) धु ० ८ तः २१ पृ० पर्यन्तम् ।

 अथैः गीतिं गमयन्तीति क्रियाकारकमुम्बन्धः--‘हर्षाश्रुतिमितद्रा’ इति उस- मभलक्षणम् । श्रीपतेश्चरितसम्बद्धमिति क्रियाविशेषणम् । प्रमोदेन हृदयसत्स्त्रेकेण यं रोमाशः पुतळबीबिकासः स एव कञ्चुकः, तेन अश्रिते वकाले देहः शरीरं येषां ते।