पृष्ठम्:वृत्तरत्नाकरम्.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
रत्नप्रभोपेते वृत्तरत्नाकरे-

१६ रत्रप्रभोषेने वृत्ररत्नाकरे

 १ २० ३ ४ ज९० ~-- - ~~ ~= < ! -- । । ऽ- । ऽ ।- S = S - ऽ ऽ - । ऽ ।- S - ७ उभयार्थयोर्जकारौ द्वितीयतुर्यो गमभ्यगौ यस्याः । १ २ज५ ४ज ० ० ल० मु० == X = --- ~~ -- ~ - ~+- ।। 8 - S - S S - T S -•S S - १- S S -- -

 चपलेति नाम तस्याः प्रकीर्तितं नागराजेन ॥५॥ चपलां लक्षयति-उभयार्थयनिनि ! यस्या=आर्यायाः उभयार्धयोः= द्वयोरर्थयोः द्वितीयतुर्यं=डिनीयचतुर्थी जकारौ=जगणौ गमध्यगौ= गयोर्मध्यगतौ स्यातामिति शेषःतस्याः नागराजेन 'चपला' इति । ७ । नाम प्रकीर्तितम् । यथाऽत्रैव प्रथमार्धस्य प्रथमपादे घयोर्ज इति जगणः या-का इति द्वयोर्गुवर्मध्यगतः । एवमेव उतरार्धस्य । 3 । प्रथमपादे निनाम इति जगणः कश्चन इति द्वयोर्गुर्वोर्मध्ये स्थितो घर्तते । तकारस्य संयुक्ताद्यन्वङ्गरुत्वम् । एवमेव द्वयोरर्थयोश्चतुर्थोऽपि जकारो गणो गुरुद्वयमध्यगत ज्ञातव्यः ।

 भाषा-पिलमुनि का ऐमा कथन है कि--जिम अर्थों के दोनो भागों में द्वितीयचतुर्षगण जगया है।न गुरु वर्गों के मध्यगत है, उसक। नाम ‘चपला' हैं । उदाहरणान्तरं यथा। ---

 चपला न चेत्कदाचन्नृणां भवेद्त भावना कृणे । घमथकाममोक्षस्तदः करस्था न मन्देहः । लक्षणयोजनं पूर्ववन् ।

 १ ज० ३ Yज १ ७ गु० -1 ^2 = -ऽ ऽ- । 3 । -s - 1S : - । । - S - S S - S - आयं दलं समस्तं भजेत लक्ष्म चपलागतं यस्याः । लo -- ~= += +५ r^=== ----- - S-ऽ । ।• K s- । । । - S ऽ - - ऽ । - - -

 शेषे पूर्वजलचमा मुखचपला सोदिता मुनिना ॥६॥  मुखचपलां दक्षयति—भार्यामति । यस्याः=आद्यायाः आधम्= प्रथमम् खमस्सम्=सम्पूर्णम् दलम्=भागः चपळगतं लक्षम भवेतः चपलाया यदुनं उक्षणं तद्युक्तं स्यात् शेवे=द्वितीयद्रले पूर्वजलचमा =