पृष्ठम्:वृत्तरत्नाकरम्.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७
प्रथमः परिभाषाऽध्यायः ।

द्वितीयः मात्रावृताधिकारा5यायः। १७ आर्यासामान्य लक्षणवती सा=आय ( आमेद इत्यर्थः ), मुनिना= पिलेन मुखचपला उदिता=मुखचपला नामेति कथिता । ( उदा० ) यथा वा

  विपुलऽभिजातवेंशद्वषि रूपातिरेकरष्यामि । निःसार्षते गृहाद्वल्लभमपि यदि मवति मुखचपला ।

 भाषा-जिस आर्यों का प्रवर्ध चपला के सम्पूर्ण लक्षण में युक के आर उत्तरार्ध आय के मामन्य लक्षणवला है, चमको 'मुख चपख' कहते हैं ॥६॥

 ^^=A~= ^८ A4 —^= =+= -= - & । 1-s । -S - ।। S -।। 5-15 । - ।1 S-- +प्राक्प्रतिपादितमर्थं प्रथमे प्रथमेतरे तु चपलायाः। १ २ ज ० ३ ४ ज० ५ ल० १ गु• ---+------ --- ~*~ -- ~~ ~N ~ - x S- । ऽ । - S - S - S -- । । । |- 5 लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ॥।७॥ जघनचपलां लक्षयति-प्रागिति । प्रथमेऽर्धे=प्रथमवले प्राक् प्रति पादितम्=पूर्वोक्तसामान्यलक्षणम् , प्रथमेतद्वितीयाधं तुच चप लायाः लदम=लक्षणं या आर्या आश्रयेत=भजेत ला विशुद्धधीभिः छन्दोचिषेवनाचणैः पिञ्जलादिभिरेघ ‘जघनचपला' उता=कथिता (उदा०) यथा वा --

 कृष्णः शू पद्यबनमदचपलः मललिताङ्गः । अभ व्रजाममा मनोहरं जघनचपलनाम् ॥ ( बग्दै।म जरी )


 अथव। - यभ्य ५ITष्ठ ध्यनंत्य यति प्रदशिनी दोघे । जपुल कुल अमृतप स ध्रुव जघनचपला क्षन् । श्त ।

 भाषा- जिम आर्यों के प्रथम अर्थ में सामान्य लक्षण हैं और हिताय धं मे चपल। छ। लन्त्रण पाया जाय, उसका नाम 'जपनवपल’ है । मुखचपल। के दोन भाग के विपरीत स्थापन करने से ‘जघनचपला' बन जाती हैy ।

v इत्यायप्रकरणम् ।

 अस्या उभयदले गणत्रयान्ते पदे न विश्राम्यति, पुनः द्वितीयचतुर्थी जगण, प्रथमः मगणः, तृतीयो हिगुरुःअत इयमुभयत्रपुलपूर्वका 'मुखचपला' नाम आर्यो । मुखे आस्ये वाक्चापन्यगतं च नारी मुधचपलयुच्यते इत्यन्यत्र विस्तरः ।

 +०. –भार्यायाः कि मामान्यलढणम् ’तत्र यतिनियमश्च कीदृशः ! मैट्रैपतन म्या: अति भेदाः पथ्यादीना लक्षण्मुक्तालये योजनीयम् ? (ड•q०१२-तः १०

प•

 + एनडुक्रमभियुकैः--एकैव भवति पथ्या विपुलस्तिस्रश्चतस्रस्ताः । चपलाभेदैस्त्रिभिरपि भिन्ना इति बोइशार्याः स्मः । ( हलायुधवृत्तिः ) –