पृष्ठम्:वृत्तरत्नाकरम्.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५
प्रथमः परिभाषाऽध्यायः ।

वितीयः मात्रावृणाधिकाराऽध्यायः । १५ दृश्यते कविप्रयोगेषु इति शेषः अर्थात् वशमात्रान्ते पावसमालि स्ति, छन्दोविद्भिश्छन्दःशास्त्रविीराचार्यः तस्याभ-आर्यायाः ‘पथ्या’ इति नाम समाख्यातम् । सा पथ्यानामार्या भवतीस्यर्थः । इवन्तु बोध्यम्-यत्र तत्र ऋष्यादिनामनिर्देशः, स सर्वोऽपि स्खकय लकल्पनावारणार्थः । उदाहरणश्चेदमेवेति पूर्वमपि इमां रीतिमवोच- मेव । यथा

  पध्यशी स्यायामी स्त्रीषु जितात्मा मरो न रोगी स्यात् । यद मनसा वचसा वा दृति नित्यं न भूतेभ्यः ॥ अथवा-- जय जय जगदीश ! विभो! केशव ! कंसन्ति । माधवानन्त । कुरु करुणमिति भणितिः १४या भवरेंग्डुःस्थानम् ॥

 अत्र उभयोराद्ययोः पादयोद्वादशमात्रान्त एव विरामः ॥३॥

 आण--छन्दःशास्त्र के प्रणेता आचार्यों का कथन है कि जिसके दैन= पूर्वार्ध उत्तरार्ध रूप भागों के प्रथम तीन अंश-द्वादशमात्रारूप तीन गणों के अन्त में पाद की समाप्ति है, उसका नाम 'पध्या' है। प्रकनृितं नागराजेन' इति पाठान्तरम्।

 == +५ = =

==

+= A4 = $ S- । । ७ - १ । - S |- 11 S- । S -।। S--s संलय गणत्रयमादिमं शकलयोर्डयोर्भवाति पादः । -- ~= "" += ^^ -- Priyanka Umakanth (सम्भाषणम्) ०९:२१, ७ जनवरी २०१९ (UTC) 5 - S - ।। 5-ऽ । 1-७ । ।– |= S -

 यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥४॥  विपुलां लक्षयति-संलङ्घ्येति । यस्याः=अययाआदिमं गणत्रयम्=प्रथमान् त्रीन् गणान् संस्क=लङ्घयित्वा अर्थात् द्वादश मात्रात्मकमुझे घिरामस्थानमतीत्य द्वयोः शकलयोः=पूर्वोखराधीरू पयोर्भागयोः पादो भवति, पिङ्गलनागः=अनन्तो भगवान् तां ‘विपुलाम्'=विपुलानीमाणं समाख्याति=भणति ||४|| ( उदा० ) यथा वा

 पुंसां कतिकतर्ग जब्बालहतान नास्युपहतिरल्पपि । बर्यविपुल मुखे चेत् स्याद् गोविन्दाख्यमन्त्रोकिः ॥ इति ॥

 भाषा-जिस आर्यों के प्रथम तथा द्वितीय दोनों भागों में द्वादशमात्रात्मक तीन गर्यो। का लक्षन करके अर्थात् चतुरंगण में पाद की समाप्ति के, उसके पिलनाग ने विपुला' कथन किया है।