पृष्ठम्:वृत्तरत्नाकरम्.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४२।
रत्नप्रभोपेते वृत्तरत्नाकरे-

१७ रत्नप्रभोपेते धृतरक्षाकरे रूपधरणमैष पूर्वीविशेषः । इम्यतु सर्वं पूर्वाञ्चलक्षणमुरारार्षे समानमिति भावः । उदाहरणक्षेत्रमेव लक्ष्यलक्षणात्मकत्वादस्य प्रन्थस्येति सर्वत्र ज्ञातव्यम् । उदाहरणान्तरं यथा वा

 कृष्णः शिशुः सूने मे बलबकुलटाभिराहुतो न गृहे । क्षणमपि वसत्यसाविति जगाद गडपां यशोवर्धा । वृन्दावने सलीलं वल्र्ड्समझण्डनिहिततनुयष्टिः । स्मेरमुखार्पितवेणुः कृष्णे यदि मनसि कः स्वर्गः ॥ इति ॥

 भाषा--यदि षष्ठ स्थान में नलघु=चतुर्लघुरूप गण हो। ते ठस गण के द्वितीय लघु वे पूर्व=प्रथम गण के अन्त में यति=विशम होता है । परन्तु वषट् गण से परे सप्तम गण नलघु= चतुर्लघुरूप है तो उसके प्रथम लघु के पूर्व अर्थात् षष्ठ गण के अन्त में विराम जानना । द्वितीय अर्ध का ऐमा लक्षण हैं कि यदि पश्चम गण नलबु-चतुर्लघुरूप हो तो। पश्चम गण के पूर्व अर्थात् चतुर्थ गण के अन्त में अनि बरनी चाहिए। किश-प्रायं के उतरार्ध में नियम से षष्ठ गण एक लघु=एकमात्ररूप में होता है, चातुर्मात्रिक नहीं होता। इतना ही पूर्वार्ध से उत्तरार्ध का विशेष समकं ।

 ७ गु -- ~^2 -- -S - S - 9-1 > S - S - S S = S त्रिष्शकेषु पादो दलयोराचेषु दृश्यते यस्याः । ~~ ~* ४ ५ ल० ॐ गु० ~= -- ~~ -- ~ = ~- - - - S -- । - S 5 • - -SE- । 5

 पथ्येति नाम तस्याश्छन्दोविद्भिः समाख्यातम् ॥३॥ अथार्याभेदान्न प्रतिपादयन् प्रथमं पथ्यासंशमाय लक यति--नियंशकेषु' इति । यस्याः=आय्याः दलयोः=चयोः पादयोः आघेवु=प्रथमेषु त्रिषु अंशकेषुच्चतुर्मात्रात्मकेषु त्रिषु गणेषु पदः

  आर्य=श्रेष्ठा यशोदानन्दपनी गठ्यम्=|इते जगद-अभात् इति किम्--वक्लवकुलाभिः=वलवनामित्वरीभिः भि ( सपहसौहिरियम् ) आहूतः=आकारितः शिशुः=ीरमुखः मेमम सुनः=पुत्रः कृष्णः क्षणमपि गृहे न वसति=नैष तिष्ठति वलवीणां विविधीडापरपरास्तन्नैव रमत इति भावः । वृन्दावनं’ इति–सलीलं यथा स्यात्तथा पल्लुः=मनोहरः पत्रपुष्पादिभिर्हरितभरितो य इमः= वृक्षः तस्य काण्डं निहिता=लम्बिता तनुयष्टिः=अलौकिकसौन्दर्योपेतं शरीरं येन सः । गरे—हसिते मुखे अधेित=दता घेणुः=वंशी येन सः एवम्भूतः कृष्णः=साचिदानन्दं अथैवं इणरुपेण का विवर्द्धमानं यदि मनसि वर्तत=vयानगोचरोऽस्ति तदा कः

न कोऽपि, अर्थात् इन्द्रादिलोकोऽपि तुच्छ एव तस्य सातिशयादिदौषयान्

श्रीकृष्णध्यानस्य चानन्तफलत्वादिति भावः । कस्यचिद्रसस्यौतिरियम् ।