पृष्ठम्:वृत्तरत्नाकरम्.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३
प्रथमः परिभाषाऽध्यायः ।

द्वितीयः मात्रावृत्ताधिकाराऽध्यायः । १३ === ; -^, -^= =X= A4 --> > -इS - । ऽ। - 51 • - S s- । । ऽ ५ । । ।।। ।-- षष्ठे द्वितीयलात्परके न्ले सुखलाच सयतिपदनियमः । ७ गु A> = == = = = - - - - । । ऽ= -| । S- S S-१ । T - ।-- S S = S चरमेऽर्थे पञ्चमके तमादिह भवति षष्ठो लः ॥२॥

 मात्रावृत्तेषु प्रथमार्यालक्षणमाह --'लक्ष्म' इति । आर्याया= आयनामकमात्रवृतस्य प्रथमेऽर्धे=पूर्वार्ध एन लक्ष्म=इदं लक्षणम् नियतम्=निश्चितम् ‘अस्ति’ इति शेषः । किन्तदित्यपेक्षायामाह समेति । सप्तसप्तसंख्याका गोपेताः=गुरुणा युक्ता गणाञ्चातुर्मा- त्रिकः पूर्वोक्ता भवन्तीत्यर्थः । इद= अस्यामाययाम् विषमे=प्रथम तृतीयपञ्चमसप्तमरूपे जः=जगणः मध्यगुरुर्गणो न भवति । किन्तु अयम् =जगणः पष्ठः=qष्ठस्थानको भवति अर्थात् जगणेन षष्ठस्थान कगणपूतिः कर्तव्या, वा=अथवा षष्ठे स्थाने मलद्युनश्च लघुञ्चति इन्छः अर्थात् नगणः त्रिलघुरूपः एको लघुब्ध भवतः ॥१॥  भाषा--अर्थों के पूर्वार्ध का यह लक्षण जानना कि इस में गुरुमाहित मात गण ने है अर्थात जिनके अन्त में एक गुच है। ऐसें मान गण आय के पूर्वार्ध का । लक्षण है । किन्तु आज छन्द में विषम=तृतीयाः स्थान पर कदापि जगण नहीं है।त, पष्ट स्थान में जाण अथव। ना १ लघु का विकप जानना ।

 षष्ठ=qष्ठस्थानबतिनि, न्लेनलघुरूपे चतुर्लघुपे (।।) गणे सतेि, द्वितीयला=द्वितीयलघोः प्रारभ्य अर्थात् तस्यैव षष्ठस्य चतुर्लघोर्गणस्य द्वितीयलघोः पूर्वप्रथमलघोरन्ते, सयतिपदनियमः= यतिविशिष्टस्य पद्भ्य=सुप्तिङन्तामकस्य नियमः=अवसानं समाज प्तिरिति यावत् कर्तव्य इति शेषः । परके स्ले=धष्ठापेक्षया पगस्पिन सप्तमे नगणलघुप (1 ।।। ) गणे कृते सति मुखलास्=सप्तमस्येव प्रथमयोः पूर्वं षष्ठगणान्ते सयतिपदनियमः ( इति पुनरन्वेतव्यम् ) सयति पदं नियम्यत इत्यर्थः। चरमे=द्वितीये नरार्याया । अर्धे=उतरार्ध पञ्चमके=पश्चमगण न्ले=नगणल वान्मके चतुर्दघौ (।) सति तस्मात्सुजलधोः पूर्वमेव अर्थात् चतुर्थगणस्यान्ते स यतिपदनि यमः=चतुर्थान्तमेव पदं समाप्यत इत्यर्थः । इद-आर्याया उत्सरार्ध ऋण ल=लघुरूप (।) एव भवति । एतत् पङगणस्य लघु न ‘ज्ञेयाः सर्वान्तमर्यादिगुरवोऽत्र चतुष्कलःइयदि प्रथमाध्याय के भीत्रे छाक से कथन किये हुए चातुर्मात्रिक सान गण ।