पृष्ठम्:वृत्तरत्नाकरम्.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
रत्नप्रभोपेते वृत्तरत्नाकरे-

१२ रप्रभोपेते हृतरत्नाकरे (९) बृहती । (१०) पकिः । (११) त्रिष्टुप् । (१३) जगती । (१३) अतिजगती । (१४) शक्करी । (१५) अतिशकरी । (१६) अधुिः । (१७) अस्यष्टिः । (१८) धृतिः । (१९) अतिधृतिः । (२०) निः । (२१) प्रकृतिः । (२२) आकृतिः (२३) विकृतिः । (२४) संकृतिः । (२५) अनिकृतिः । (२६) उस्कृतिः । एना उक्तावितिसंज्ञाः । अत्र प्रतिपादमेकैकाक्षरवृद्धौ सकते छन्दसि । चतुरक्षरा वृद्धिर्भवति । अर्थान्--उक्त चतुरक्षग। अयुक्ता अष्ट क्षरा। सध्या द्वादशाक्षरा । एवमुत श्राप । उत्क्रुतेश्च चतुरधिकशता क्षरा इनि नारायणभट्टः । अध्यायमुपसंहरन्ननेतनं वक्तव्यमाह-इतीति । इति=अमुना प्रकारेण छन्दसाम्बूलानां संशाः=ामानि उक्ताः= कथितानि । सम्प्रति=अधुना क्रमशः=क्रमेण मात्रावृसानुपूर्वकम्= मात्रावृतमारभतः कृत्वा मर्चवृतानाम्=सर्वेषां छन्दसां लक्षणम्= स्वरूपं सोदाछणं वच्मृिनरूपयामे अर्थात् प्रथमं आश्रिावृतं = कथ्यने, तनः उद्देशानुसारं वर्णघृतमिति ज्ञेयम् ॥१-२२॥

 भाषा-बुक रीति के अनुसार उक्तादि भेद कथन द्वारा वर्णच्छन्दो की जातियों की संज्ञा दर्शाई अर्थात् उक्त जातियो का उद्देश किया है। अब बच्यमाण प्रथ से प्रथम मात्राम्स का निरूपण करके अननर लक्षणदि द्वारा वर्णात्मक इन्द्र का निरूपण करना हुं ।

 इति कवितार्किक-दर्शनाचार्य श्री नृसिंहवेधशाभिमणा विरचितया  रसप्रभाख्यायां वृतमकरव्याख्याया प्रथमंऽययः । ( अथ द्वितीयोऽध्यायः। ( आयप्रकरणम् ) १ २ ३ ४ ५ ६ ७० ७ गु• -= -A- ** -- ~= ~= x= -- s S - S S - 1 । s- S - 9 । ।- । ऽ । । । ऽ- S ललमैतसप्त गणा गोपेता भवति नेह विषमे जः। १ २ ३ ४ ५ ल० ७ गु• , , -- ~ ~= -- ऽ ऽ == । ।- S S - ।। 9- S । - T S ऽ - - षष्ठोऽयं नलधू वा प्रथमेऽर्थं नियतमार्यायाः ॥१॥