पृष्ठम्:वृत्तरत्नाकरम्.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
प्रथमः परिभाषाऽध्यायः ।

'स्थूलाक्षरैः युक्तः भागः'प्रथमः परिभाषाऽध्यायः । २१

 भाषा–एक अक्षरवाली 'ल' जाति से लेकर एक एक अक्षर की शुद्धि करने से २६ अचरों द्वारा जिम 'उत्कृति' नामक जाति का एक पाद होता है तावत्पर्यन्त भिन्न २ जातिवाले वर्णात्मक छन्द होते है यह सब समस के भेद जानने चाहिएं)

 +तदूर्खे चएडधृष्टयादिदण्डकाः परिकीर्तिताः । शेषं गाथास्त्रिभिः षभिश्चरणैश्चोपलक्षिताः ॥१८

 अधिकाक्षरपदस्य छन्दसः सऽशोच्यते–‘तदूर्घम्' इति । तर्वम्पदविंशत्यक्षराखूर्वम् उए िसप्तविंशत्याद्यक्षरपादं छन्दः खण्डवृष्टयाविदण्डका=एतन्नमानः परिकीर्त्तिताः=कथिताः । शेषमू= चण्डवृष्टयादिविशेषम् अन्यत् त्रिभिः बहुभिः वा चरणैः=पावैः उपलक्षिताः गाथा =गाथामञ्छकानि छन्दांसि भ्यानीत्यर्थः । चका- राख्यूनाधिकगुचलधुचरण सर्वेऽपि गाथाच्यवहार एव सूचितः । 'गाथा त्रिभि' रिति--'लक्षिता' इति च पाठान्तरम् ॥१८॥

 भागा–२६ अक्षर नली जात वे अतिरिक्त २७ आदि अक्षरों के पदयले धन्द 'चण्डमूgि' आदि दाट के नाम में कहते हैं। इनमें भिन्न-३ व ६ चरण वाले मम चन्द्र का नाम 'गाथा ६ ।‘च’ शब्द के निवेश में विलक्षण २ गुरु लघु वा के विन्यामयाले म्यूनधक पाद मे युक्त होने पर भी गाथा हैं। जाननी चाहिए। सार यह है कि गाथा छुन्दो में गैर लघु वर्ग का कम तथा पाने का मुख्या। एकान्त-नियत नही ।

 उक्ताऽत्युक्ता तथा मध्या प्रतिष्ठाऽन्या मुपूर्विका । गायत्र्युष्णिगनुष्टुप् च बृहती पडूक्तिरेव च ।।१६॥ त्रिष्टुप च जगनी चैव तथाऽतिजगती मता । शक्करी साऽनिपूर्वा स्यादथऽत्यर्थं ततः स्मृते ॥२०॥ धृतिश्चातिधृतित्रैव कृतिः प्रकृनिराकृतिः । त्रिसृतिः मह्कुतिश्चापि तथातिकृतिरुत्कृतिः ॥२१॥ । इत्युक्ताश्छन्दमां मंज्ञाः क्रमशो वच्मि साम्प्रतम् । लवणं सर्वशृगानां मात्रावृत्तानुपूर्वकम् ॥२२॥

 एकाक्षरमारभ्य षडविंशत्यक्षरपर्यन्तं वर्धितपादानां छन्दसाम् उक्तविज्ञातिसंज्ञा निर्दिशनि-उक्त्यानिना । (१) उत । (२) अयुत। (३) मध्या । (४ ) प्रतिष्ठा । (५) अम्या सुपूर्थिकाः प्रतिष्ठा ऑर्थात् सुप्रतिष्ठा । (६) गायत्री । (७) उदिणक । (८) अनुष्टुप् । अ+=नामथालक्षणं निरूप्य चर्दक्षुट्यादीत नन भेदं धृहि / (उ०) अस्य पू• ११ पं० ॥