पृष्ठम्:वृत्तरत्नाकरम्.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
रत्नप्रभोपेते वृत्तरत्नाकरे-

स्थूलाक्षरैः युक्तः भागःरकपभोपेने वृत रक्करे

 भाषा-जिस ओक के चारों पाद खम।न लवण से युक्त हो, उसका नाम 'समर्थात ' है ।

 प्रथमाहमग्निममो यस्य तृतीयश्चरणो भवेत् । द्वितीयस्तुर्यचद् वृत्तं तदर्धसममुच्यते ॥१५॥

 अर्धसमवृत्तलक्षणमाह--‘प्रथमाङघामम’ इनि । यस्य=शूलस्य तृतीयः चरणः=पादः प्रथमाक्षत्रसमः=प्रथम अपावतुल्यो भवेत्, द्वितीयःद्वितीयः पादःतुर्यवत्चतुर्थचरणध च भवेत्, तत्, 'अर्धसमं’ नाम वृनम्=छन्, उच्यने=कथ्यते ॥१५

 भाचा-जिस बैंक का तृतीयपाद प्रथमपाद के सदृश और चतुर्थपाद tितीय के सहा है, उसके। 'अर्थखम' कहते हैं ।

 +यस्य पादचतुष्केऽपि लचम भिनं परस्परम् । तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः ॥१६॥

 विषमवृतलक्षणमाह-यस्येति । यस्य=बूलस्य, पादचतुष्के अपि= चतुष्वपि पादेषु, परस्परम्=अन्योन्यम, लक्ष्म-लक्षणम्, भिक्षम्= षिलक्षणं २ स्यादिति शेषःछन्दःशास्त्रविशारदाश्छन्दश्शास्त्रबिच शाः, तत् “विषम” नाम, वृत्तम्=पद्यम्, आहुः=कथयन्ति । एतेषामुदाहरणानि अत्र ४थै ५१ चमध्याये दर्शयिष्यन्ते ॥१६

 भा।था-जिस लोक के चारं पाद में भिन्न १ लवण पाया जायउसक। नाम 'विषम त’ है, ऐस। छन्दःशास के आता कहते हैं ।

 + आरम्यंकाचरात्. पादादेकैकाक्षरवर्धितैः । पृथक्छन्दो भवेत्पादंर्यावत् षडविंशतिं गतम् ॥१७॥

 अथ समवृतमेदा उच्यन्ते-श्रआरभ्येति । एकाहूरात्कएकवर्षे पादात्पद्यतुरीयचरणात् आरभ्य=आदौ कृत्वा एकैकाक्षरवर्धितैः= एकेन एकेन अक्षरेण वर्धितः बृद्धि गमितैः पदैः कृत्वा षडविंश तिम्=विंशतिवर्णसयाकै पादं प्रति यावत् गतम्मनं प्राप्तं भवेत् अर्थात् यायत् पविंशतिवरेकः पादः पूर्यंत तावत्पर्यन्तं पूयमित्रं भिन्न छद्म-वृत्तम् उक्तादिनामकं भवेत् । इविंशत्य: क्षरपर्यन्तं भृङ्गरवधिरित्यर्थः । एवं सति उक्ताख्यायां प्रथमायां जातौ चत्वारोऽपि पादा एकैकाक्षराः सन्तीत्यादि क्षेयम् ॥१७॥ अ+–समादिवृताना लधुर्ण खदाहरणं प्रपञ्चय +(उ०) पृ० , १• पं० ११ प्र+–कियत्ष्ठल्यपरपर्यन्तं समवृत्तभेद । 'आरभ्यैकाचरान्पादात्' इत्यस्य लोकस्य व्याख्या विषेहि ! (उ•) अस्य पृ० १• पं० २•