पृष्ठम्:वृत्तरत्नाकरम्.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमः परिभाषाऽध्यायः ।

प्रथमः परिभाषाऽध्यायः । इत्येवमादि प्राह्यम् । अध्यदिशब्दाः स्वपर्यायसहिता , तेन सागरसमुद्रादिशदैरपि चतुरादिसत्याग्रहो यः इत्येवमाह एतेषां ‘लोकतः संशया’ इति ।

 तकनः=ज्यौतिषादिशाक्ष(न्तरव्यवहारादित्यर्थः । पादः चतुः थऽशो ज्ञेयः । विच्छेदसंहित यति ठूय । विच्छेदो=विरामः । अचि कन्तु यतिविषये मप्रणीतायां काव्यादटीकाय ‘कुसुमप्रतिमायां निरीक्ष्यम् ॥१२॥

 भाषा-ज्योतिषादि शाखं में अद्विध=भमुद्र पद में वर ¥ संख्या का प्रहण है । एवं जो भून ४, २अ ६, अव, मुनि , वसु, नाग ८, प्रद्द है, दिश १०, रुद्र ११, अदित्य १२ इत्यादि संकेत किया है, वह अब थ:। भा जान लेना। ओर पद्य= लोक के चतुर्थ भाग के नाम 'पाद’ तथा चिच्छेद=विराम को ‘यति’ कहते है ।

 xयुक्समं विषमं चयुक्स्थानं सद्भिर्निगद्यते । सममर्द्धसमं वृत्तं विषमं च तथा परम् ॥१३॥

 सङ्कि=छन्दोविद्भिः, समं=द्वितीयचतुर्थादि स्थानं 'युक्' इति, विषमं स्थानम्=एकतृतीयादि ‘अयुक' इति निगद्यते=कथ्यते । पवेन समस्थ युग्मानोजसंके, विषमस्य अयुग्मोजमंश दर्शिते । अथ धुत्त मेदानाह -'भमम्' इति । स्पष्टम् । इदन्तु बोध्यम् पादपैः पत्रैर्घटितं पद्यम् । सामान्यतस्तत् द्विविधम्। जातिधृतश्च। जानिर्नियनमाञ्जिका । वृत्तं नियतगुरुलघुविन्यासम् । तत्र जानि शर्यादि । वृतम्-उक्ताऽयुक्तादि । सश्च समादिभेदघन् । तदुक्तम्

 पश्च चतुष्पद नच वृत्तं अतिरिति ऋध । वृतमक्षरभङख्यातं जातमत्रघ्न भवेत् । इति (न्म झरी) १३॥

 भाषा-छन्दःशास्त्रादि के ज्ञान पशिडतो ने द्वितीयचतुर्थादि स्थान को 'मम' और एक, तृतीयादि स्थान का नाम 'विषम' कहा है। इभी प्रकार युग्म अने।ज शट में ‘भ्रम' तथा अयुध्म ओज शब्द से विषम' म्थान का प्रहण जानना।

 अग्नयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः । तच्छन्दःशास्त्रतत्वज्ञः समं वृत्रं प्रचक्षते ॥१४॥

 अथ समवृत्तलक्षणमाझ्-‘अइप्रय' इति । यस्य दृशस्य चत्वारः अयःपादाःतुल्यलक्षणलक्षिताः=समानलक्षणोपेताः सन्तीति शेषःछन्दशास्त्रतत्त्वज्ञाः=छन्त्ररहस्यविदः, तत्छन्दः, समम्= समसकम्, वृत्तम् , प्रचक्षते=कथयन्ति ॥१४॥ प्र०x--समादिस्थानानां लक्षणं बृद्दि ? कनिविभव धृत्तमिति दर्शय ? (उ०, अभ्य पृ० ई पं० १३, १८॥ •