पृष्ठम्:वृत्तरत्नाकरम्.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
रत्नप्रभोपेते वृत्तरत्नाकरे-

रतgभोपेते धृतरफरे इति सर्वुद्धिपदं ‘प्र’ इति संयोगपरत्वाद् गुरु । परन्तु अस्य गुरुन्धे सति प्रयोदशमात्राः स्युः, इयन्ते तु द्वादशमाशा पत्र । अतः प्रयोजन वशाद् गुरोरष्यस्य लघुभाव इष्टः । क्कचिदिति कथनेन व्यवस्थित- विकल्पोऽयं गुरोर्लघुभात्रे इति बोधितम् । तत्फलन्तु

 गुणिनमपि निजरूपप्रतिपत्तिः परत एव सम्भवति । स्वमहिमदर्शनमक्ष्णैर्मुकुन्तले जायते यस्मान् ॥

 इत्यत्र प्रतिपत्तिशध्दे ‘प्र’ इति क्रमस के संयोगे पुरशस्थिते: पि रूपशव्दीथपकारस्य गुरुत्वमेव नात्र लघुत्वं दर्शितापेक्षया अभावान् । एवमेवान्यत्रापि ज्ञेयम् । वस्तुतस्तु–'प्रहे बा' इति पिङ्गलस्थस्यैवायं सर्वः प्रपञ्चः । तत्र ‘प्रह' शब्दयोरुपलक्षणत्वाम् सर्वडलां लंयोगस्य पादार्तस्थभ्य अपादान्तस्थस्यापि कविप्रयोगेषु व्यवस्थिताविभाषया लघुताया इष्टत्वात् । प्रपञ्चितश्चायमर्थो विस्तरेण रामेश्वरस्नुना नारायणभट्टेन वृत्तरत्नाकरटीकायाम् । अस्माभिस्तु पाठगौरवाभिया सिद्धान्त एव प्रदर्शित इत्यलम् ॥११॥

 +अब्धिभूतरसादीनां ज्ञेया संज्ञाऽत्र लोकतः। ज्ञेयः पदश्चतुर्थोऽशो यतिर्विच्छेदसंज्ञिका ।१२॥

 अथात्र ात्रे अन्या अप्यपेक्षिताः परिभाषा उच्यते । अब्धिभूतेति । अब्धय=सागराः चत्वारःभूतानि=पृथिव्यादीनि पश्च, रसाः=मधुराद्यः पद, आदिशब्दा अश्वः सुनयश्च सप्त, वसवो नागाश्वाथं, ग्रहाः नव, दिशो दश, रुद्र एकादश, आदित्या द्वादश आँ- यथा च कुमारसम्भव सा मन लग्नानविशुद्धगात्री गृहीतप्रत्युद्गमनीयवम् । निर्घत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे । इत्यत्र प्रशन्दे परे गुरोर्लघुत्वम् । यथा व माघे प्राप्तनाभिहदमजनमाशु प्ररथतं निवसनप्रहणाय । ओपनीविकमरुन्थ कित श्री वलमस्य करमारमकराभ्याम् । अत्र हशब्दे परे गुरोर्लघुत्वम् । एवमेव कचित् २ पादान्तलघोरपि गुरुभाव आकाङ्क्ते । यथा ( पारिजातहरणनाटके - सिन्दूरपृरक्तगौरपरागशोभे शश्वन्मदनवनिरवारिपूरे । संग्रामभूमिगतमत्तमुरेभकुर्भकूटे भदीयनसरशनये विशन्तु ॥ अत्र तृतीयचथेपदान्तलगुरुवम् । प्र०+--पादस्य यतेथ लक्षणं ब्रूहि ? उदहरणे च दर्शय अभ्घ्यादिपदैरिव शाने कीदृशः सतो गृयते ? (उ०) अस्य पृ० में पं० १५ ।