पृष्ठम्:वृत्तरत्नाकरम्.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमः परिभाषाऽध्यायः ।

प्रथमः परिभाषाऽध्यायः ।। त्रिभुवनमिष व्याप्तम्अधिष्ठितम् । यथा सकलं स्वकार्यभूतं प्रपद्ये विष्णुव्र्यामति अर्थात् विष्णुसशातोऽतिरिक्तसत नास्ति मैलोक्य- स्थ (जगत) एवमेव दर्शितगणाक्षरान्तःपास्येव सकलं शास्ममिति श्येयम् ॥६॥

 भाषा--जिस प्रकार विष्णु से घिरौ।की व्याप्त है, वैसे ही गुरुलघुसहित मगणादि आठ वर्णात्मक गणं मे सकल शास्त्र व्याप्त है अर्थात् स्व शIG इन्ही का प्रपत है।

 +सर्वगुणं सुखान्तल यरायन्तगलौ सतों । मध्ययं Gभौ त्रिलो नोऽचौ भवन्त्यत्र गणात्रिकाः ।।७।।

 मादिगणान् लक्षयति--सर्वेति । सर्वगुः=सर्वगुरुः मः=अगणः। मुखान्त^=मुखे आदौ अन्तर्मध्ये लो छधुर्ययोस्तौ यीयगणरणयौ भवत इति शेषः । अन्तगतं=अन्ते गलौ गुरुलघू ययोस्तौ क्रमेण सतौ=सगणतगणौ इत्यर्थः मध्यायौ गुरुर्मध्यः आद्यश्च ययोस्तौ क्रमेण जभौ=जगणभगणौ स्याताम् । त्रिलः=शिलघुः नः=गः (एवंरूपाः) अत्र=छन्दःशाभे त्रिकाः =उग्रवयवाः यक्षरा इत्यर्थः, अष्टौ गणाः भवन्ति । अथैतेषां प्रस्तारादिषुपयोगिनमाकारं प्रदर्शयामः । तत्र- गुरुः ऽ लघु t S S ऽ | S S S। S । । ऽ ऽ ऽ । । 3 । ऽ ।। 1 ।। एतेषां देवताफलस्वरूपाणि ग्रन्थान्ते व्याख्यापरिशिष्ट द्रष्टव्यानि ॥७॥

 ज्ञेयाः सञ्जन्तमध्यादिगुरवोऽत्र चतुष्कलाः । गणाश्चतुर्द घूषेवाः पञ्चार्यादिषु संस्थिताः ।।८॥ ।  अथ मात्राच्छन्दोगणानाह-ज्ञेया इति । अत्र आर्यादिषु= माघ्राच्छन्दःसुचतुष्कला=चतुर्माश्रिकाःचतुर्लघूपेताः=चतुर्भिर्लघुभिः सहिताःसंस्थिताः=प्रस्तारादिरीत्या सम्यङ् वत्तमानाः पञ्च गणः ॐ छन्दोभञ्जर्यामध्येचमुक्तम् -- ममिगुएं त्रलघुश्च नकारी भादिगुरु . पुनरदलपुथ् .। जो गुरुमध्यगते ग्रूमध्यः सन्तनुरुः कथितोऽन्तस्थंस्नः ॥ गुफ़ेरेकं गकारस्तु लकारे लघुरेककः । मण वैषा मेस्त्रभिः संस्थानं दशर्यत यथा ॥ इति । म०+–कति वर्णगणः ? नेपं लक्षणमाकारस्य निख ?!(उ०) अस्य पू० पं•५ प्र०+" –नग्रदिमात्राच्छन्द सु कानि गणः भवन्ति ? किमकारश्च ते । (उ० ) अस्य पृ० ५ पं० २१ । परgsपि पश्यत ।