पृष्ठम्:वृत्तरत्नाकरम्.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
रत्नप्रभोपेते वृत्तरत्नाकरे-

रसप्रभोपैते वृत्तरत्नाकरे श्रेयाः । के ते इत्याह-सर्वान्तमभ्यादि गुरवः। सर्वत्र अन्तर्मध्ये आवौ च गुरुर्येषां ते तादृशा इत्यर्थः । तत्र चतुर्मात्रिकर्षात् सर्वगुरुरि तिपयेण द्विगुरुर्बध्यते इति ध्यातव्यम् । यथा

 सचेगुरुः अन्तगुरुः मध्यगुरुः आदिगुरुः चतुर्लघुः ।। 8 । ऽ । ऽ ।।

 भाषा—आयदि मात्रिक छन्द में चतुर्मात्रिक (चार मात्रा वाले ) पाँच गण होते हैं अर्थात् एक सर्वगुरु ssदूसरा अन्यगुरु ।। s, तीसरा मयगुरू । ऽ, चौथ आदि गुरु 5।, और पंचवां चतुर्लघुरूप ।।।।

 सानुखरो विसर्गान्तो दीर्घा युक्तपरश्च यः। या पादान्ते त्वसौ वक्रो ज्ञेयोऽन्यो मात्रिको लुजुः ॥६॥ लक्षिताः गणः । सम्प्रति गुरुलघुस्वरूपमुच्यते-—सानुसार इति ।

सानुस्वारः=अनुस्वारेण सह घर्फत इति, अनुस्वारयुक्तः, विसर्गान्तः विसर्गाविसर्जनीयोऽन्ते यस्य सः,दीर्घदीर्घसञ्ज्ञकः, यश्च युक्तपरः= युकःसंयोगी परो यस्य सः, संयोगे परवर्तिनि यः पूर्वो लघुः सोऽपि गुरुरेव मन्तय्यः । तत्र-सानुस्वारो यथा–कं खं इस्यादिः । बिस- गन्तो यथा-अः कः इत्येंदिः। दीर्घा यथा-ऊकार इत्यादिः। दीर्घ- पदं प्लुतस्याप्युपलक्षणम् । युकपरो यथा-विष्णुः इत्यादौ संयुकष्णु- धर्णपरकत्वात् ‘बि’ शब्दो गुरुः । किञ्च-असौ लघुः पादान्तेः लोकजरणान्ते वा=विकल्पेन गुरुलैथः । यथेष्टं लघुगुरुकार्यकुद्भव तीत्यर्थः । अपि च-प्रस्तार्यमाण असौ ग्युरुः घ = कुटिलरेन कृतिः (5) शैयः। अस्य=गुरुभिक्षःल्=लघुःमात्रिकः=एकमात्रिकः कङ्गु-सरलरेखाकृति (1) शैयः। एतेन गुरोfर्दमात्रस्वमुक्तं भवति ॥९॥

 भाषा–अनु स्रयुक्त, अन्त में विश्वर्गवाल, दीर्घ और जिमझे परे विसर्ग

  1. व्यवस्थितौ विकल्पः । तेन-'अथ वासवस्य वचनेन' इत्यादौ प्रतादि

पादन्तस्य लघुतैव । 'तस्याः सुरम्यासपवित्रपांसु-' इत्यादौ च गुरुतैव । एतेन प्रथम तृतीयपादान्ते लघुर्न गुरुकृत्यं करोति, कुर्वदपि न हृद्यमिति वदन्तः केचन परास्तः । 'युक्तपरः’ इति व्यजनोपध्मानीयजिहामूलीयपराणामुपलक्षणम् । तथा च-'तनुत्रा ग्विभवोऽपि सन्' 'मन्दः कवियशःप्राणै'इत्यैवमादिषु सकारस्य जिह्वामूलीये पध्मानीय परे च दारशकारयोर्युवं सिद्धं भवति । इतरथा नकारस्य पदान्तत्वात् सकारस्य न प्राप्नो ति, जिह्वामूलीयोपध्मानीययोश्च संयोगस्याभावद्वकारशकारियोनं प्राप्नोति । तदुक्तम् दीर्घ संयोगपरं तथा ज्ञातव्यञ्जनान्तमूष्मान्तम् । सानुस्वारश्च गुरु कचिदवसनेऽपि अस्यन् इति ॥ विस्तरस्याकरदिषु द्रष्टव्यः ।