पृष्ठम्:वृत्तरत्नाकरम्.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
रत्नप्रभोपेते वृत्तरत्नाकरे-

रत्नप्रभोपेते धृतरकाकरे वर्णच्छन्द इति विशेषेण, द्विघा=द्विप्रकारम्, उक्तम्=कथितम् , तत् छन्दः, इड=प्रथकथ्यते=भिरूप्यत इत्यर्थः । आदौ नावलूणच्छन्द मात्रच्छन्दस्ततः परम् । तृतीयमक्षरछन्दः अन्दनेभा तु रौकिकम् ॥

 इत्याहुः । तत्र गणच्छन्द आर्यादि, मात्राच्छन्त्रो वैतालीयादि, अक्षरच्छन्दः सामान्यादीनि विभागो यः ॥४॥ भाषा-छन्दःसूत्र, भाष्य के प्रणेना पिलादि आचार्यों ने जो मात्रा, वर्ण भेद में दो प्रकार का छद कथन किया है. इस प्रन्थ में उसका वर्णन किया जाता है ।  + षडध्यायनिबद्धस्य छन्दसोऽस्य परिस्फुटम् । प्रमाणमपि विज्ञेयं पत्रिंशदधिकं शतम् ॥५॥  स्वग्रन्थपरिमाणमाचरे -पटध्यायेति । पडध्यायनिबद्धस्य=प च तेऽध्यायाः पडध्यायाः रैर्निबद्धस्य रचितस्य, अस्य छन्दस-छन्दो ग्रन्थस्यास्य वृत्तरत्नाकराभिघस्य, परिस्फुटम्= अतिप्रकटम्, षषिं शदधिकं शतम्=पत्रिंशन्सयधिक ईंत्रिंशदक्षराणामन्युपर्छन्द सामेकशतम् (१३६, प्रमाणम्=परिमाणं पाठकपम्, अपि=निधितम् विशेयम्=अवगन्तव्यम् ।  अयं भावः-यद कस्यचिद् ग्रन्थस्य पाठगणना चिकीर्षिता। भधति तदा द्वात्रिंशदक्षराणामनुष्टुप्छन्दसां लोकानां परिगणनया सा शान्ति नीयते इति सम्प्रदायः । एवमस्य पाठगणना १३६ श्लोक वती इया । अनेनात्यल्पपाठवतोऽस्य ग्रन्थस्य कण्ठस्थकरणेन सकलवृचशाने भविष्यति, अतोऽभ्यवहृपठवड्रन्थपठनप्रयासो व्यर्थ इति सूचितम् ॥५॥ भाषा- म यः अध्यायोंबले वृत्तरनाकर प्रन्थ का सम्पूर्ण पाठ १३६ लोह जानना । +म्यरस्तजभ्नगैर्नान्तैरेभिर्दशभिरर्चः । समस्तं वाश्रयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥६॥ सकळशाठव्यापिनोऽत्र विशेषोपयोगवतो मदीन् गणानाह स्थरस्नेति। म्यरस्तजन्नगैः=मगण्यगण-गण-सगण-गण-जगण भगण-नगण-गुरुभिः, लान्तैः ल्धुरन्ते येषं ताशेर्लघुयुक्तै ,पभिः दशभिः अकर्णाटकगुरुलघुरूपैर्वणैःविष्णुनाहरिणा त्रैलोक्ष्यैः प्र०+=कियान् पाठेiऽस्य प्रन्थस्य ! पाठगणनायां कशः सम्प्रदायिक नियमः ? (उ०) अस्य पृ० ५ पं० ६ ॥ प्र०+—कैर्गणैः किमिव किं व्याप्तम् ? (उ०) अस्य पृ• ¥ पं० २५ ।