पृष्ठम्:वृत्तरत्नाकरम्.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११९
प्रथमः परिभाषाऽध्यायः ।

षष्ठः प्रत्ययाधिकाराऽध्यायः । ११९९ माषा-घृतभेद की संख्या को द्विगुण करके एक कम कर देने की विधि को ‘अध्घ' कहते हैं । प्रतार लेपस्थान का नाम ‘अध्वा' है । इसमें उपपति यह है कि-घूत्त की एक अडगुलपरिमित व्याप्ति=चौड़ापन हो और उसके नीचे एक अङ्गुलपरिमित स्थान स्पष्टतया रिॐ=ाली दीखना चाहिये, जैसा कि निम्न यन्त्र से स्पष्ट है- १ ३ ७ ७ प्रस्तारस्थानम् ॥९ ऽ ऽ । प्रस्तारस्थानम् रिक्तस्थानम् |१० रिक्कस्थानम् ३ । ऽ ऽ प्रस्तार० |११ । ऽ । प्रस्ताग |१२ रिक्त० = + =

==

== ५ ८ । ७ अस्तार० |१३ ऽ । । प्रस्तार० । रिक्त० १४ रिक्त०

= = = == = = = |७ । । ऽ प्रस्तार० १५ । । । प्रस्तार० रिक्त० वंशेऽभून्कश्यपस्य प्रकटगुणगणः शंसमिद्धान्तवेत्ता विप्रः पव्येकनामा विमलतरमतिर्वेदतार्थबोधे । केदारस्तस्य वसुः शिवचरणयुगाराधनैकाग्रचित्तः छन्दस्तेनाभिरामं प्रविरचितमिदं वृत्तरत्नाकराख्यम् ॥१०॥ अधुना प्रतिशतानुसारं समादिवृसभेददिकं निरुष्य प्रस्थ कारः स्ववंशं कीर्तयन्नुपसंहरति ‘वंशे’ इति । कश्यपस्य=तदाख्यस्य महर्षेः वंशे=अन्वये प्रकटगुणगणःप्रख्यातशौचाचारस्त्रतुर्यादि- गुणसमूह पब्येकनामा विप्रः=ाह्मणोऽभूत् । स कीदृशः-शैव सिद्धान्त बेळ=शिवो देयता एषां शैवाः शिवार्चनरताः तेषां सिद्धान्तानां वेत। शता तथा बेचार्थबोधे=वेदनां तत्त्वार्थस्य= अद्वैतरुपस्य बोधे विमलनग्मनिः=अनिमात्रं निर्मलधिषणः तस्य पव्येकस्य स्नुः=पुत्रः केदारः-केदारनामा । स कीदृशःशिवचरण युगाराधनैकाप्रचितः=शिवचरणयुगस्य आराधेनन एका चित्रं