पृष्ठम्:वृत्तरत्नाकरम्.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११८
रत्नप्रभोपेते वृत्तरत्नाकरे-

११८ रस्त्रप्रभोपेते वृत्तरत्नाकरे कमप्राप्तां सङ्ख्यामाह-लगेति । लगक्रियाद्दसन्दोहे=लग- क्रियायां पूर्वोक्तायां लघुगुरुशनव्यापारे येऽङ्कः सिद्धाः तेषां सन्दोहे=समूहे विमिश्रिते=अन्योन्यं योजिते सति ‘सद्धा’ भवेत् । तद्यथा—ज्यक्षरे लक्रियायाः फलिना अङ्कः १-३-३-१ एकत्रिज्ये कामकाः सन्ति । एतेषामेकक्रियेककानां मेलने अयं सम्पद्यन्ते । एत्रश्च—यक्षरप्रस्तारस्य अष्टमेदार्मिक सङ्ख्येति सिद्धं भवति । एवम् चतुरक्षरे च १-४-६-४-१ इत्येकचतुःषट्चतुरेककात्मिक फलिता लगक्रिया । एतेषाञ्चाङ्गानां परस्परं संकलने षोडश समया सम्पद्यते । एतायत एव चतुरक्षर प्रस्तारभेदाः । प्रकारान्त रेण संख्यामा - ‘उद्दिष्टेनि’ । बा=अथवा । सैक=एक सइितः उद्दिष्टाङ्गसमाहारः=उद्दिष्टनमङ्कानां समाहारः = मेलनम् इमाम्सङ्ख्यां जनयेत्=डत्पादयेस् दर्शयेदिति यावत् । यथा यक्षरे एकद्विचतूरूपा उद्दिष्टाङ्काः ( पूर्वरीत्या निर्दिष्टाः ) संकलने सति सप्त सम्पद्यन्ते, तत्र एकेन योजने अप्रैौ जायन्त, एवं यक्षरप्रस्तारस्य अष्टमेदात्मिक संख्या निर्याति । भाषा–यदि लगक्रिया के फलित अझममुदाय को परस्पर मिल हैं तो संख्या निकल आती है, किंवा-उद्दिष्ट प्रस्यय के अझ्षमुदाय में एक अधिक मिला देने से संख्या का ज्ञान हो सकता है ॥८॥ संख्यैष द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः । घृचस्याशुलिकी व्याप्तिरधः कुर्यात्तथाङ्गुलिम् ॥६॥ अथाध्वयोगम६-लङ्गस्यैवेति । सङ्ख्या=समादिवृतानां तत्तजातिषु संख्या पूर्वमुक्ता सा द्विगुणा कृता, पुनरेकोना सलि=प्रस्तारादिविधिकैः सः अध्या=बूढप्रस्तारण्याज्यः प्रवेशः लेखनस्थानेयशा प्रकीर्तित=डतः । अत्रार्थं उपपत्तिमाह-वृत्त स्येति । वृखस्थ-घृतप्रस्तारस्य व्याप्ति=व्यापनं स्थानम् अङ्कलिका= अकुलिपरिमिता भवति, अतः तथा अबुलायामाः गुरुलघवः कार्याः प्रस्तारस्यान्तरालं अलिपरिमितमेवंत्यर्थः । यथा--ऽयक्षराया जातेः प्रस्तारलेवार्थं कियस्थानमपेक्षितमिति शिष्यजिहासायां त्रयज्ञप्रस्तारस्य अष्टसङ्ख्यां द्विगुणीकृत्य सआता षोडश सङ्कया । तामेकेन ऊनयेत् । ततो जायते ‘पञ्चदश’ इति सङ्ख्या । एवञ्च पञ्चदशालिपरिमितस्थानमपेक्षणीयं भवतीत्युत्तरं फलति । तथाहि कोष्ठकलेचे प्रयामः -