पृष्ठम्:वृत्तरत्नाकरम्.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२०
रत्नप्रभोपेते वृत्तरत्नाकरे-

१२० रत्नप्रभोपेते धृतरनाकरे यस्य सः तेन अभिरामम् = मनोहरं सघोषोधकरत्वा इदं वृत्तरत्नाकराख्यम्=धृतरनाकरं नाभ छन्द=छग्दोग्रस्थ इत्यर्थः, प्रविरचितम्=सम्यङ् निर्मायीत्यर्थः । भाषा-करयप के वंश में शंचाचारादि उतम गुणोंवाला, शैवसिद्धान्त का ज्ञाता, चेवप्रनिपाद्य अदैनरूप अर्थ के माहाकार में भ्रान्ति से रहित शुदच्युदिवाला। पटेकनाग ब्राह्मण हुग्र था। शिवमहदेव के आरधन व एकाग्रचितवाले, पत्येक के पुत्र केदार नामक पगडन ने मनहर अर्थात् आशु छन्दोज्ञान करा देने में समर्थ 'धृतरभाकर’ नामक छन्द प्रन्थ का निर्माण किया है ॥१०॥ गुणुवस्वन्नन्द्रं चन्द्रेऽब्दं वैक्रमे शुभवत्सरे । ऊॐ भासि दले शुक्रे गपाष्टम्यां भृगैौ दिने ॥१॥ बूतरछ। करस्याऽस्य च्छन्दं ग्रन्थस्य नामतः । टीकां रत्नप्रभां नाग त्रिवृन्त्या सहितामहम् ॥२॥ ‘सभाम्पबत्या विबुधाः ! पडू पूरितवानिमाम् । तेन तुष्यनु माकान्त उमाकान्तश्च नित्यशः ॥३॥ पञ्चमे जार्ज मूषेन्द्रे भारते सति शासति । इममकार्यं सतां टीकां संक्षिप्य सरतः ॥४॥ भावार्थप्तवतां नित्यं त्राणां हितकाम्यया । यदि मेऽत्र प्रम/दः स्याच्छोधयन्तु वेद वराः ॥५॥ किन्तु मात्सर्यदोषेण मनसं विप्लवं विना । विवचिता गुण दोषाः प्रतिभान्ति विवेकिनाम् ॥६॥ मन्दा इष्ट न व इट्। भवेयुर्नात्र में क्षतिः । सारस्वतप्रसद मां न जहति कदाचन ॥ ७॥ इति ब्रूपण्डितदैवदामतनुजनुष। खरखतवंश।वनंसेन सतीविष्णुदेवगर्भजैन स्थल केट मास्तन्य-जैनन्यायधिशरद-कवितार्भिक-दर्शनाचार्ये-नृसिंहदेवशास्त्रिया विरचितायां खोपज्ञ ‘मौभाग्यवती’ विद्युतिसहितयां “रजप्रभn' इत्याख्यायां वृत्तरत्नाकरव्यरूयाय षष्ठोऽध्यायः । समाप्तश्चायं सटीको ग्रन्थः । (मश्नः)--* कति प्रत्ययाः किप्रयोजनाश्च ते ? प्रस्तरादीनां लक्षणं शूहि ? तेषां रीति स्वयं प्रन्थानुसारं वर्द्धयित्वा स्फुटीकुरु' (०)घु० १११ तः १२० पर्यन्तम् । अस्य ग्रन्थस्य प्रश्नस्वनशैली चैत्र कठिन, लक्ष्यलक्षणे एव प्रायः प्रष्टव्ये भवतः। अनोऽश्मप्रदर्शितरीत्या अनिर्दिष्टाः अपि प्रश्नः स्त्रयं कथाःउत्तराणि च तथा तथोहनीयमनि, एवमभ्यासे परं ज्ञः सुगमा भविष्यतीति विदलैंग्सु छात्रचयः । इति सौभाग्यवती विवृतिः ।