पृष्ठम्:वृत्तरत्नाकरम्.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{{rh|center=रत्नप्रभोपेते वृत्तरत्नाकरे-|left=११६}

११६ रसप्रभोपेते वृरत्नाकरे है। इस प्रकार (Is) यह भेद यचर जाति का चतुर्थ है। यह उत्तर जानना । एवं यही रीति सर्वत्र जान लेनी चाहिए ।«। वर्णान्वृत्तभमन्सैकानौत्तराधर्यतः स्थितान् । एकादिक्रमतश्चैतानुपर्युपरि निक्षिपेत् ॥६॥ उपान्त्यत निवर्तेत त्यजदककस्ध्वतः। उपयोद्याद् गुरोरेवमेकच्चादिलगक्रिया ।।७॥ एकद्वपादिलगक्रियानामानं प्रत्ययमाह -वर्णानिति । चूतभवान्-उक्ताऽत्युकदिवृत्तनिष्टान् वर्णान्वर्णसंख्याकान् अङ्गान् सैकान्एकेनाधिकेन सहितान् औत्तराधर्यतः=उत्तरा धरभावेन स्थितान्यस्तान् कुर्यात् । एतान्=पूर्वस्थापिप्तन् अङ्कान एकदिक्रमतः=एकद्वित्र्यादिक्रमेण उपरि उपरि=अके निक्षिपेत्मेल येत् । ( मेल्यमानाङ्गीयसमसंख्याया उपरि दोषो मेलनं न तु स्वस्यैव स्वरूपतः, अन्यथा तदीये स्थाने शल्यत्वप्रसङ्गन द्वितीयादमेलनाया असम्भवात् ) अर्थात् अधस्तन मेककं तदुपर्युद्धे क्षिष्ट्वा इयकं कुर्यात्, द्धयङ्कमपि तदुपरि वर्तमाने तृतीयेऽके क्षिप्त्वा यकं कुर्यान्, इत्येवमुत्तरोत्तरं कुर्वाणः उपान्त्यतः=अग्स्यसमीपस्थात् अघोवनिनो कात् ॐ ऊध्र्वरः=उपाभ्यादुपान्त्यादुपरि प्रत्यावृत्य एकैकं त्यजन् सन् निधनॅन=चिरामं कुर्यात् । एवं कृते सति आद्यत्प्रथम गुरोः= सर्वगुरोः भेदाव् उपरि=अनन्तरम् एकव्यादिलगक्रिया=एकद्वि- यादीनां लगक्रिया ययमेकल्लुपुर्भदः, अयं द्वितपृथैवः अयं त्रिलघु , तथा अयमेकगुरुःअयं द्विगुरुः, अयं त्रिगुरुरित्यदिक्रिया शतव्येति शेषः । अयमेव मप्रस्तार' इत्युच्यते । सर्वस्य उपरि स्थितः सर्वगुरुः, सर्वस्य अधः स्थितः सर्वलघुरिति सम्प्रदायः । यथा यक्षरे वर्णतुल्यसंख्याघतः श्रीन एककेन अनेन अधिकयित्वा चतुर एककान् विन्यस्येत् । तद्यथा ततः प्रथममधः स्थितमेकाकं तदुपरि स्थिते एकाके विनि पत्य इदं विदध्यात् । यथा - २१ ११

  • उपान्व्याचषधि मेलनं कृत्वा तस्स चान्ये क्षेपं विनैवेयाशयः ।