पृष्ठम्:वृत्तरत्नाकरम्.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११५
प्रथमः परिभाषाऽध्यायः ।

षष्टः षट्प्रस्ययाधिकाराऽध्यायः । ११५ = t द उद्दिष्टं द्विगुणानाद्यदुपर्यङ्कान् समालिखेत् । लघुस्था ये तु तत्राऊस्तैः सैकैर्भिश्रितैर्भवेत् ॥५॥ उद्दिष्टमाह-उद्दिष्टम’ इति आद्यत्=आक्षरादारभ्य अन्तिमाक्षरपर्यन्तम् उपरि उपरि द्विगुणान् द्विगुणान् अङ्गम् समालिखेत् अर्थात् आधाक्षरशिरसि एकमकं लिखेत् द्वितीयाक्षर : शिरसि एकं द्विगुणीकृत्य द्विसद्भयाकमकं दद्यात्, एवमेवाग्रेऽपि अन्तिमाक्षरावधि बिधि समापयेत् । ये तु तत्र=तेषु उपरिलिखि तेषु लघुस्थाः=लऽत्रण रशिगसि वर्तमाना अद्भः तैः सैकै=एके नाधिकेन सहितैः मिश्रितैः=यथास्थानं योजितैः ‘उद्दिम्नाम प्रत्ययो भवेत्=स्यात् । तथाहि-केनचित् पृष्ठम्-यक्षरे प्रस्तारे (!। s) अयमन्यगुरुः कतमो भेदोऽस्तीति ? । तत्र आद्याक्षरोपरि () एवमेकमदं दद्यात् । एकं द्विगुणीकृत्य द्वितीयोपरि () द्विकं लिखेत् । द्विसङ्ख्यामपि द्गुिणीकृत्य व्योपरि (S) चक्रकं लिखेन् । अत्र लघुम्थ एकाग्झो ह्यश्व तयोर्भिशुणे प्रयो भवन्ति तत्र चैककुदने चर्च ४ जायते । तदेवम् (, K) अये चतुर्थी सेद इति कथयेत् । एवमेव ‘चतुरक्षरप्रस्तारे (७) अयं कतमो भेद' इति केनचित् पृढे सति, तत्र-प्रथमाक्षरोपरि एकी, विती थादरोपरि वृहं, तृतीयोपरि चतुरङ, चतुर्थोपरि अष्टकं दद्यात् । यथा च उपरि निर्दिष्टम् । तत्र-लघ्वक्षरोपरि स्थिता १, ४,८ एकक-चतुर्काएकाः अज्ञाः । तेषां संकलने सति ग्रयोदश १३ सम्प पद्यन्ते । एषा च संख्या विषमा अतोऽत्रभ्यस्य एकाकस्य मेलने कर्नब्यम् , कृते च तन्मेलने १४ चतुर्दश जायन्ते । ततश्चेदमेव १४ चतुर्दशोऽयं मेदः’ इत्युत्तरमायाति । भाषा-उद्दिष्ट प्रत्यग्र का यह प्रकार है कि प्रथम अक्षर लघु (।) या गुरु ( ) से लेकर अन्तिम अक्षर पर्यन्त ऊपर २ ड्रिगुट २ अ लिख् अर्थात् पहले अक्षर के शिर पर एक (१) अ लिये, दूभरे अक्षर पर उगको द्विगुण करके दे (२ ) का अर्थ देवे, इत्र प्रकार अन्तिम अक्षर पर्यंन्त पूर्व २ अङ्क को द्विगुण करके लिखते जाना चाहिए । उन ऊपर लिखे हुए अफ में में लघु अक्षर के शिर पर जितने अइ हॅ। उनका योग करके एक और भिलदैवे नौ। उक्ष जाति का भेद निकल आता है । जमा कि-क्रिमी ने प्रश्न किया कि तीन अक्षर वाली जाति के प्रस्तार का (!s) यह अन्य गुरु बेन मा भेद है ! तब इसके ऊपर प्रथम अचर पर () एक का अड लिखना चाहिएबुभरे पर इसको द्विगुणा करके () से का अइ और तीसरे पर दो को द्विगुण करके (s) चार का अ लिन्यै । लघु अक्ष रस्थ प्रश्नों के मिलने से (३) होते हैं, उन में एक और मिलाने से (४) बन जाते