पृष्ठम्:वृत्तरत्नाकरम्.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११४
रत्नप्रभोपेते वृत्तरत्नाकरे-

११४ रस्रप्रमोपेते सुरक्षाकरे गुरुर्भवेद्गुरुर्देय इत्यर्थः । ‘अर्जुsछु’ इति वीर्लया पुनः पुनः करणे सूचितम् । अर्थात् यावत् इष्टमष्टद्युतवर्णसंख्यापूतिर्न भवति तावदेवमेव कुर्यात् । अत्रै समे सति लघुः, विषमे च गुरुः, पुनरप्येवं यत्र २ चैपस्यं तत्र २ पकमधिकं प्रक्षिप्यार्धयेत् याघझर्णक्षस्याप्रमापणमिति पर्यवसितोऽर्थः । यथा यक्षरे प्रस्तारे पञ्चमं वृत्तं कीदृग् इति प्रश्ने कृते पश्च माङ्गस्य विषमत्वात् (७) शुरुर्ररूयः । ततो विषमो नार्धयितुं शक्य इति हेतोः पश्चसंख्यायामेकं योजयित्वा, तस्यार्धाकरणे त्रित्वा वच्छिन्नापि संख्या विषमा जायते । एवं त्र्यस्य विषमतया पुनरपि (s) गुरुरेव लेख्यः । पुनरपि उयकस्य विषमत्वात् सैकस्यार्थे * ह्यङ्कस्य समत्वात् ( १) लघुरिति । एवम्-(ss ) पञ्चमः तगणः सम्पद्यते । समोदाहरणं यथा--चतुरक्षरप्रस्तारे चतुर्थ वृत्तं कीडगिति प्रश्ने समत्चात् लघुः (।) न्यख्यः । तदर्थं इयक्के पुनर्लघुः ( । ऐञ्चितके एकस्याऽसमवास् गुरुः (७) । शिफैकाद्धे सैके अर्धिते कृते पुनर्नूरु (S) न्यंस्यः । एवं सति चतुरक्षरप्रस्तारस्य- ( ।।ss) अयं चतुर्थं मेदोऽस्तीत्युतरं निर्गलति । भाषा–यदि कोई प्रस्तर का भेदज्ञान न रहे तो उनके निकलने की रीति को 'नाट्प्रत्यय’ कहते हैं । उसका प्रकार यह है कि--~नष्ट का अकु यदि विषम अर्थात् १, ३, ६, ७, ८, ११ आदि हो तो सत्र से प्रथम गुरु (s) लिखना चाहिये । यदि नष्ट का अङ्क ३, ४, ६, ८, १०, १२ आदि समरूप हो तो लघु (1) लिखें । पुनः वृत्त समाप्ति पर्यन्त अचे को आधा २ करते जाना चाहिये । यदि वह आधा सम हो तो लघु () विषम हो तो उसको आधा करके गुरु (s) लिखे । परन्तु विषम का आधा होना सम्भव नहीं, इसलिये उसमें एक और मिलाकरआधा कर लेना चाहिये । जैसा किसी में प्रश्न कियः कि--तीन अक्षरवाले प्रस्तार का पक्षम भेद क्या है ? ऐसा प्रप्त करने पर (५) पश्चम अझ विषम होने से प्रथम हमकोक (S) गुछ लिखना चाहिये । पुनः उस पवम संख्या में एक और मिलाकर छः बनते हैं, उनको आधा क ते पुनः तीन का अङ्ग विषम होने के कारण फिर एक अन्य (s) गुरु लिखें। तीन का प्रक विषम है, उसका आधा हो नहीं सकता। इसलिए उसमें एक और मिलावें तो चार बनते हैं । एवं चार का आधा वौ, यह अइ सम हो जायगा इसलिए एक लघु () लिखने से प्रष्टव्यत्रिषर्यात्मक जाति की संख्या पूर्ण हो जाती हैं। अतः आगे कोई आफूति न करने से ( s s ) यह उत्तर निकल आता है, अर्थात् यचर जाति का पाँचथै भेद है । इस प्रकार समदाहरण को भी जान लेना ॥

  • अर्थात् य एकस्यास्याभाधानात् चत्वारः सम्पद्यन्ते, तदर्धकरणे

चकस्य समत्वात् ।