पृष्ठम्:वृत्तरत्नाकरम्.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११३
प्रथमः परिभाषाऽध्यायः ।

षष्ठः षट्प्रययाचिकाशऽध्यायः। ११३ तक्ष प्रस्तारस्य स्थापनाप्रकारो यथा -- तत्र उठायां अन्युब्यां मध्यायां प्रतिष्ठायां भेदद्वयम् । भेदचतुष्टयम् । भेदाष्टकम् | भेदषोडशी यथा। यथा। यथा यथा। १s एकगुरुः ॥१ s5 द्विगुरुः ॥ १ ऽss मगण १ । s s s s २ । एकलघुः ॥ २,। ॐ एकलबकगुरुः॥२ISS यमण|२ | s s s ३ ७ । ,एकयैकलघुः | ३ SIS रगणः|३, ७ । s ऽ ४ ।। द्विलघुः ॥४ ।ऽ मगण ४ ।। । ऽ ऽ 2 SSI तगण| / s s । s ६ । SI जगणः ६ । ऽ । ऽ → S । t भगणः ऽ। ऽ । । ऽ ८ । । नगगण८ । । । ऽ ६ S S $ ।। = == == १० । ऽ ऽ । |११ $ । ७ । = = = |१२ । । ७ । |१३ ऽ ऽ । । |१४५ । ऽ । । | S । । । १६ । । । । नष्टस्य यो भवेदस्तस्याऽद्भद्रे समे च लः। विषमे चैकमाधाय तस्याऽऽद्रं गुरुर्भवेत् ॥४॥ प्रस्तारशोधनोपयोगिनष्टमाइ-नटस्य' इति । 'अ' अस्यतः परं तत्रेत्यध्याहार्यम् । ततध-नष्टस्य वृत्तस्य योऽक्षः तत्र समे सति ल१=लघुनॅल्यः । तस्य च अर्थेऽधैकृते अर्धा समे सति लः=लघुलैरयः । विषमे सति तत्र अधीकरणायोगात् पकम्= अधिकम् आधायक्षिप्वा अर्घयेत् ततः तस्मिन् विषमे नष्ट