पृष्ठम्:वृत्तरत्नाकरम्.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११०
रत्नप्रभोपेते वृत्तरत्नाकरे-

११ रकप्रभोपेते धृतरस्करे न० न० स० न० न० ल० न० न० न० ज० य०


--- --- Priyanka Umakanth (सम्भाषणम्) १०:११, ७ जनवरी २०१९ (UTC) Priyanka Umakanth (सम्भाषणम्)५ -१ ---

।। ।।It । ऽ•l । |-|-||-||-|||-| १ |- । 1-1 ७ - 5s त्रितयमपरमपि पूर्वसदृशमिह भवति प्रततमतिभिरितिगवितं खलु तम् तृतीयकेतृतीये पादे नौ=द्धौ नगणै । अथततः लनौ= सगणनगण=परन्तु तौ नसयुक्=नगणसगणाभ्यां सहितौ स्याताम् प्रथम-द्वितीय-चतुर्थात्मकम् पूर्वसादृशम्=उपस्थित प्रकुपिततुल्यमेव भवनि=भवेदित्यर्थः , इति=अमुना प्रकारेण प्रततमतिभिः=प्रख्यातबुद्धिभिः कलनिश्चयेन तत् श्रुतम् छन्दः वर्धमानम्’ नाम गदितम्=कथितम् । कीदृशं तत् प्रथमानि कृतयति=प्रथमे अङग्रो चरणे कृता यतिर्यस्मि तत् । भाषा--जभके तृतीय पाद में दो नगख के अनन्तर एक सुगण, पुनः नगण, नगण तथा एक गण हो, शेष तीन पाद ‘उपस्थितप्रचुपित' के तुल्य हों, परन्तु प्रथम पाद में ही यति की जाय शेष तीनों पाद मिलकर पढ़े जाएँ तो उस छन्द का नाम ‘वर्धमान' होता है ॥२॥ म० ल० अ० भ९ गु०२ स० न० ज० र० ०

======== ======= ==

ऽ ऽ ऽ । । ऽ • ऽ 1-३ । ।- ७ ।।ऽ । । -। ऽ |- SI७-७ अस्मिन्नेव तृतीयपादके तजराः स्युः । प्रथमे च विरतिरार्षभं वदन्ति । तं० ज० ० न० न० न० ज७ य0

=== ====

७ ७ 1-| 3 |- ऽ । 5-!। ।-I 1।-।। 1-/ SI -3 s तच्छुचविराट्पुटः स्थितं त्रितयमपरमपि यदि पूर्वसमं स्यात् ॥३॥ अस्मिन्नेव तृतीयपादके=अस्मिन् एव वर्धमाननामके छन्दसि तृतीये पदे तजरातगण-जगण-गणाः स्युः । प्रथमे च पादे विरतिःतेःयतः स्यात् भिनयम्=अपरमपि यदि अपरश्च पादत्रयम् उपस्थितप्रज्ञापितधर् भवेत् तदा तत् शुचिराद पुरः स्थितम्युद्धविराट् इति पदं पुरः पूर्वं स्थितं यस्य तत् आर्षभम्= ‘शुद्धविराडार्षभम्' नाम छून्यो भवति । भाषा--बर्धमान नामक छन्द के तृतीय पाद में यदि तगण, जगण, रगण हैं और प्रथम पाद में ही यति की जाय, शेष तीन पाद=प्रथम, द्वितीय, चतुर्थ पाद उपस्थिसञ्चुपित के तुल्य ह तो उसका नाम 'शुद्धविराडर्षभ' छन्द हो।ता है ॥३॥ इत्युपस्थितप्रचुपितप्रकरणम् ।