पृष्ठम्:वृत्तरत्नाकरम्.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०९
प्रथमः परिभाषाऽध्यायः ।

पश्चभो विषमघृताधिकाराऽध्यायः । १०९ स० न० ज० र० गु०१ ।ऽ- ।। !- 5 |- । ऽ -5 त्रितयं सनजरगास्तथा ननौ सः । न० न० स० ।। । ।।।ऽ- त्रिनपरिकलितजय न० न० न० ज० य० ।।।- । •। ।ऽ। ।ऽऽ प्रकुपितमिदमुदितनृपस्थित पूर्वम् ॥१॥ सौ=मगणसगणं, भl=जगणभगणैौ, गौ=द्वौ गुरू च ( इत्येवम् ) एकन नएकः प्रथमङत्रिः=प्रथमश्चरणः पृथद्वितीया- दिपादाक् पृथक्कृत्य पठनीय इत्यर्थः । अतः अन्य त्रितयम्= पादत्रयं द्वितीयादि एकीछयैव पठनीयम् न तु तत्र विरामो विधेयः । कीडशे तञ्चरणत्रयमित्यपेक्षायामाद्व-सनेति । सन्जग्गा=सगण- भगण-जगण-गण-शुरघः द्वितीये पादे कार्या । ननौनगणैौ, (द्वौ नगौ ), स=सगणश्च एते तृतीये पादे देयाः । भिनपरि कलितजयें=अयश्च ते नाथेति त्रिनाः तैः त्रिभिर्नगणैः परिकलिन सहितौ जयौअगणयुगौ तौ चतुर्थे पढे काय, एवं कृते य = उपस्थितपूर्वम् इदम् प्रचुपितम्-उदितम्='उपस्थितप्रज्ञापितं' नाम छन्द उक्तमित्यर्थः । भाषा- यदि प्रथम पाद में मगण, सगणजगणभगण और दो शुरु हो पर यह पाद पृथङ् करके ही पढ़। जायशेष तीन पादे को मिलाकर पहूँ, परन्तु द्वितीय पाद में स्वगण, नगण, जगण, गण, एक शुरु हो, तृतीय पाद में । नगण, एक सुगण, और चतुर्थ पाद में नन नगरों के अनन्सर क्रमशः एक अगण, एक यगण है न उसका नाम ‘उस्थतप्रज्युपिस’ आनना ॥१॥ म० स० ज० भ० गु० २ स० न० ब७ र० ० ! • =N+ ^^^ = - - -, -A= ७ ७ । ऽ-७ ।-5 ।। ९ - ।। 3 ८ ।।|~| ७ |-७।७•s नौ पायेथ तृतीयके सौ नत्रयु। प्रथमात्रिकृतयतिस्तुवर्धमानम्